SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Hai agamya tava rūpa karē surapati prabhu sēvā | Nā kachu tuma upakāra hēta dēvana kē dēvā || Bhakti tihārī nātha indra kē tõșita mana ko Jyom ravi sanmukha chatra kare chāyā nija tana ki ||17|| वीतरागता कहाँ कहाँ उपदेश सुखाकर | सो इच्छा प्रतिकूल वचन किम होय जिनेसर || प्रतिकूली भी वचन जगत् कूँ प्यारे अति ही | हम कछु जानी नाहिं तिहारी सत्यासति ही ||१८|| Vītarāgatā kahāṁ kahāṁ upadēša sukhākara | So icchā pratikūla vacana kima hoya jinēsara || Pratikūlī bhī vacana jagat kūs pyārē ati hī Hama kachu jānī nāhim tihārī satyāsati hī ||18|| उच्च प्रकृति तुम नाथ संग किंचित् न धरनितें | जो प्रापति तुम थकी नाहिं सो धनेसुरनौं || उच्च प्रकृति जल विना भूमिधर धूनी प्रकासै | जलधि नीर” भर्यो नदी ना एक निकासै ||१९|| Ucca prakrti tuma nātha sanga kiñcit na dharanitaim Jo prāpati tuma thakī nāhim so dhanēsuranataiṁ || Ucca prakrti jala vinā bhūmidhara dhūnī prakāsai Jaladhi nirataim bharyo nadi naeka nikāsai ||19|| तीन लोक के जीव करो जिनवर की सेवा | नियम थकी कर दंड धर्यो देवन के देवा || प्रातिहार्य तो ब इंद्र के बनै न तेरे | अथवा तेरे बनै तिहारे निमित परे रे ||२०|| Tīna lõka kē jīva karo jinavara kī sēvā| Niyama thakī kara danda dharyā dēvana kē dēvā || Prātihārya to banaim indra kē banai na tērē | Athavā tērē banai tihārē nimita parē rē ||20||| 591
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy