SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Om hrīm jyēsthakrsna-caturdaśyām janmamangala-manditāya śrīśāntināthajinēndrāya arghyam nirvapāmīti svāhā |2|| भव-शरीर-सुभोग असार हैं, इमि विचार तबै तप धार हैं। भ्रमर-चौदसि-जेठ सुहावनी, धरम हेत जजू गुन पावनी।। ओं ह्रीं ज्येष्ठकृष्ण-चतुर्दश्यां तपोमंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।३। Bhava-śarīra-subhöga asāra haim, imi vicāra tabai tapa dhāra haim | Bhramara-caudasi-jētha suhāvanī, dharama hēta jajūṁ guna pāvanī || Om hrīm jyēșthakrşņa-caturdaśyām tapāmangala-maņditāya śrīśāntināthajinēndrāya arghyam nirvapāmīti svāhā 3 शुकल-पौष-दसैं सुखराश है, परम-केवलज्ञान प्रकाश है। भव-समुद्र-उधारन देव की, हम करें नित मंगल-सेव ही।। ओं ह्रीं पौषशुक्ल-दशम्यां केवलज्ञान-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।४। Sukala-pausa-dasaim sukharasa hai, parama-kāvalajnana prakāsa hai | Bhava-samudra-udhārana dēva kī, hama karēm nita mangala-sēva hī || Om hrīm pausaśukla-dasamyāṁ kēvalajñāna-manditāya śrīśāntināthajinēndrāya arghyam nirvapāmīti svāhā 4 असित-चौदशि-जेठ हने अरी, गिरि-समेद-थकी शिव-तिय वरी। सकल-इन्द्र जजें तित आइ के, हम जजें इत मस्तक नाइ के।। ओं ह्रीं ज्येष्ठकृष्ण-चतुर्दश्यां मोक्षमंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।५। Asita-caudasi-jētha hanē arī, giri-samēda-thakī śiva-tiya varī. Sakala-indra jajēm tita ā'i kē, hama jajēm ita mastaka nā’i kē.. Om hrīm jyēșthakršņa-caturdaśyāṁ mākşamangala-maņditāya śrīśāntināthajinēndrāya arghyam nirvapāmīti svāhā|5|| 563
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy