________________
Śrīmān sura asurēndra mukuta maņi prabhā udyōtikā Nakha indu bhāsvata pada kamala, pravacana samudra Śaśikarā ||
Arihanta siddha susūri pāthaka, sādhu sakala jinēśvarā | Stutya yogi jana suhita, guru panca hom mangalakarā ||1||
सम्यक्त्व दृग सज्ज्ञान चारित, अमलरत्न वसुंधरा |
मुक्तिश्री शुभ नगर नाथ, जिनेन्द्र मुक्तिप्रद वरा || सद्धर्म सूक्ति सुधा अखिल जिनबिम्ब आलय सुखकरा |
त्रयविध चतुर्विध धर्म, हम सबको हो नित मंगलकरा ||२|| Samyaktva drga sajjñāna cārita, amalaratna vasundharā | Muktiśrī śubha nagara nātha, jinēndra muktiprada varā ||
Sad’dharma sūkti sudhā akhila jinabimba ālaya sukhakarā Trayavidha caturvidha dharma, hama sabako ho nita mangalakarā ||2||
त्रयलोक में विख्यात जिनपति, नाभिसुतादि सर्व जिनवरा |
श्रीमान् भरतेश्वरादिक, बारह सकल चक्रीश्वरा || विष्णु प्रतिविष्णु सकल, बलभद्र आदिक नर वरा |
त्रेसठ शलाका वरपुरुष, हम सभी को मंगलकरा ||३|| Trayalóka mēm vikhyāta jinapati, nābhisutādi sarva jinavarā
śrīmān bharatēśvarādika, bāraha sakala cakrīśvarā ||
Vişnu prativişņu sakala, balabhadra ādika nara varā | Trēsatha salākā varapurusa, hama sabhī kā mangalakarā ||3||
सर्वोषधि ऋद्धि धरें जो, तप करें सम्यक् सदा | अष्टांग विपुल निमित्तज्ञाता, चतुर वाँछा नही कदा ||
शुभ ज्ञान पंच सुबलत्रय धारी मुनीश्वर भयहरा |
बुद्धि क्रिया तप विक्रियौषधि सहित ऋषिवर हितकरा ||४|| Sarvõşadhi rd’dhi dharēm jā, tapa karēm samyak sadā | Așțānga vipula nimittajñātā, catura vāñchā nahī kadā ||
56