SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Dharama-prabhāva karaim jē jñānī, tina śiva-māraga rīti pichānī | Vatsala-anga sadā jō dhyāvē, sō tīrthankara-padavī pāvē ||8|| (दोहा) एही सोलह-भावना, सहित धरे व्रत जोय | देव- इन्द्र-नर- वंद्य-पद, 'द्यानत' शिव पद होय || (Dōhā) Ehī sölaha-bhāvanā, sahita dharē vrata jāya | Dēva-indra-nara-vandya-pada, ‘dyānata' śiva-pada hōya || ओं ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्यः जयमाला - पूर्णार्घ्यं निर्वपामीति स्वाहा । Om hrim darsanaviśud'dhyādiṣoḍaśakāraṇēbhya: Jayamālāpūrṇārghyam nirvapāmīti svāhā | (सवैया तेईसा) सुन्दर षोडशकारण-भावना, , निर्मल-चित्त-सुधारक धारे | कर्म अनेक हने अतिदुर्द्धर, जन्म-जरा-भय मृत्यु निवारे || दुःख-दरिद्र-विपत्ति हरे, भवसागर को पर पार उतारे | 'ज्ञान' कहे यही षोडशकारण, कर्मनिवारण, सिद्धि सुधारे || (Savaiyā tār'isā) Sundara sādaśakārana-bhāvanā, nirmala-citta-sudhāraka dhārē Karma anēka hanē atidurd'dhara, janma-jara-bhaya mṛtyu nivārē || Du:Kha-daridra - vipatti hare, bhavasāgara kā para pāra utārē | ‘Jñāna’ kahē yahī sādaśakārana, karmanivārana, sid'dha su dhārēm || ।। इत्याशीर्वादः पुष्पांजलिं क्षिपेत् ॥ || Ityāśīrvāda: Puspāñjalim ksipēt || 438
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy