SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ निर्वपामीति स्वाहा |७| Kṛṣṇāgaru dhūpa suvāsa, daśa disi nāri varem | Ati haraṣa bhāva parakāśa, mānōṁ nṛtya karem || Nandiśvara śrījina dhāma, bāvana pūja karuṁ | Vasu dina pratimā abhirāma, ānanda bhāva dharum || Om hrīm Śrīnandīśvaradvīpā pūrva- daksina-paścima-uttaradikşu dvipañcāśajjinālayastha jinapratimābhya: Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7| बहुविधि फल ले तिहुँ काल, आनंद राचत हैं | शिव फल देहु दयाल, तुहि हम जाचत हैं || नंदीश्वर श्रीजिन धाम, बावन पूज करूं | तुम वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं || ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्यः मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा | ८ | Bahuvidhi phala lē tihuṁ kāla, ānanda rācata haiṁ | Tuma siva phala dēhu dayāla, tuhi hama jācata haiṁ || Nandīśvara śrījina dhāma, bāvana pūja karuṁ | Vasu dina pratimā abhirāma, ānanda bhāva dharum || Om hrim śrīnandīśvaradvīpē pūrva-dakṣiņa-paścima-uttaradikṣu dvipañcāśajjinālayastha jinapratimābhya: Mōksaphala-prāptayē phalam nirvapāmīti svāhā |8| यह अरघ कियो निज हेत, तुमको अरपतु हूँ । ‘द्यानत' कीज्यो शिव खेत भूमि समरपतु हूँ || नंदीश्वर श्रीजिन धाम, बावन पूज करूं | वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं || ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्यः अनर्घ्यपद - प्राप्तये अर्घ्यं निर्वपामीति स्वाहा | ९| 413
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy