SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ओं ह्रीं श्री उत्तमक्षमा-मार्दव-आर्जव-सत्य-शौच-संयम-तप-त्याग- आकिञ्चन्य-ब्रह्मचर्येति दशलक्षणधर्माय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१। ___(soratha chanda) Hēmācala kī dhāra, muni-cita sama sītala surabhi || Bhava-atapa nivara, dasa-laksana pujum sada || Om hrī śrī uttamakşamā mārdava-ārjava-satya-sauca-sanyama tapa-tyāga-ākiñcan'yabrahmacaryēti daśalaksanadharmāya janma-jarā-mrtyu-vināšanāya jalam nirvapamiiti Svāhā |1|| चंदन-केशर गार, होय सुवास दशों दिशा | भव-आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।। Candana-kēśara gāra, höya suvāsa daśām diśā || Bhava-ātāpa nivāra, dasa-laksaņa pūjum sadā || Om hrī śrī uttamakşamādi-daśalaksanadharmāya bhavatāpa vināšanāya candanas nirvapamiiti svāhā (2|| अमल अखंडित सार, तंदुल चंद्र-समान शुभ | भव-आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अक्षयपद-प्राप्तये अक्षतान निर्वपामीति स्वाहा ।३। Amala akhandita sāra, tandula candra-samāna subha | Bhava-atapa nivara, dasa-laksana pujum sada || Om hrīm śrī uttamakşamādi-daśalakṣaṇadharmāya akşayapada prāptayē akşatān nirvapamiiti Svāhā |3|| फूल अनेक प्रकार, महकें ऊरध-लोक लों | भव-आताप निवार, दस-लक्षण पूजूं सदा || 398
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy