SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ (Soratha) śrad'dhā-bhakti samēta, jo jana yaha pūjā karē | Vaha pāyē nija-jñāna, usē na vyāpē jagata-du:Kha || ॥ इत्याशीर्वादः पुष्पांजलिं क्षिपेत् ।। || Ityāśīrvāda: Puşpāñjalim kşipēt || विशेष पर्व पूजाएँ Vishesh Parv Poojayen क्षमावणी पर्व-पूजा Ksamāvani Parva-Puja (छप्पय छन्द) अंग-क्षमा जिन-धर्म तनों दृढ़-मूल बखानो | सम्यक्-रतन संभाल हृदय में निश्चय जानो || तज मिथ्या-विषमूल और चित निर्मल ठानो | जिनधर्मी सों प्रीति करो सब-पातक भानो || रत्नत्रय गह भविक-जन, जिन-आज्ञा सम चालिए | निश्चय कर आराधना, कर्मराशि को जालिये || ओं ह्रीं श्री सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्ररूप-रत्नत्रय! अत्र अवतर अवतर संवौषट्! (आह्वाननम्) ओं ह्रीं श्री सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्ररूप-रत्नत्रय! अत्र तिष्ठ तिष्ठ ठः ठः! (स्थापनम्)। ओं ह्रीं श्री सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्ररूप-रत्नत्रय! अत्र मम सन्निहितो भव भव वषट! (सन्निधिकरणम्)। (chappaya chanda) Anga-ksama jina-dharma tanom drrha-māla bakhand | Samyak-ratana sambhala hrdaya mem niscaya jano || Taja mithyā-vişamūla aura cita nirmala țhāno | Jinadharmī som prīti karā saba-pātaka bhāno || Ratnatraya gaha bhavika-jana, jina-ājñā sama cāli’ē Niścaya kara ārādhanā, karmarāśi kā jāliyē || 363
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy