SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ śrīyāgī visnukumāra bāla-vairāgī. Tapa-bala sē pāvana įd'dhi-vikriyā jāgī.. Suna muniyām para upasarga svayam akulāyā. Hastināpura vē vātsalya-bharē hiya āyā.. Kara diyā dūra saba kaşta sādhanā-bala sē. Pā gayē śānti saba sādhu agni kē jhulasē.. Jana-jana nē jaya-jayakāra kiyā mana bhāyā. Muniyom ko dē āhāra svayam bhī pāyā.. Haim vē mērē ādarśa sarvadā svāmī. Maim unakī pūjā karūm banūm anugāmī.. Vē dēm mujhamēm yaha sakti bhakti-prabhu pā’ūñ. Maiṁ kara ātama-kalyāņa mukta hā jā’ūñ .. Om hrī śrīvisnukumāramuni! Atra avatara! Avatara! Sanvausat! (Ahvānanam) om hrīm śrīvişnukumāramuni! Atra tiștha! Tiştha! Tha!: Țha:! (Sthāpanam) om hrīḥ śrīvişnukumāramuni! Atra mama sannihito bhava! Bhava! Vasat! (Sannidhikaranam) (TIC GUÍRTH) श्रद्धा की वापी से निर्मल, भावभक्ति-जल लाऊँ | जनम-मरण मिट जायें मेरे, इससे विनत चढ़ाऊँ || विष्णुकुमार मुनीश्वर वंदूं, यति-रक्षा-हित आये | यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये || ओं ह्रीं श्रीविष्णुकुमारमुनये जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१। (cāla jõgīrāsā) śrad’dhā kī vāpī sē nirmala, bhāvabhakti-jala lā’ūñ | Janama-maraṇa mița jāyām mērē, isasē vinata carhā’ūň || Vişnukumāra munīśvara vandūñ, yati-rakṣā-hita āyē | Yaha vātsalya hțdaya mēm mērē, abhinava-jyoti jagāyē || Om hrī śrīvisnukumāramunayē janma-jarā-mrtyu-vināšanāya jalam nirvapāmīti svāhā |1|| 349
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy