SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Jara jala sē pyāsa na śānta hu’i, ata'ēva isē maim yahīm tajūń Nirmala jala-sā prabhu nijasvabhāva, pahicāna usī mēm līna rahūñ || Tana-mana-dhana nija sē bhinna māna, laukika vāṁchā nahim lēsa rakhūm Tuma jaisā vaibhava pānē kā, tava nirmala carana-kamala aracūṁ || om hrīm śrīpārsvanāthajinēndrāya janmajarāmýtyuvināšanāya jalam nirvapāmīti svāhā | चन्दन से शान्ति नहीं होगी, यह अन्तर्दहन जलाता है | निज अमल भावरूपी चन्दन ही, रागाताप मिटाता है | तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखू | तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचूं | ओं ह्रीं श्री पार्श्वनाथ जिनेन्द्राय भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा। Candana sē śānti nahīm högī, yaha antardahana jalātā hai Nija amala bhāvarūpī candana hī, rāgātāpa mițātā hai | Tana-mana-dhana nija sē bhinna māna, laukika vāñchā nahim lēsa rakhūṁ | Tuma jaisā vaibhava pānē ko, tava nirmala caraṇa-kamala aracūs| hrīm śrīpārsvanāthajinēndrāya bhavātāpavināšanāya candanam nirvapāmīti svāhā | प्रभु उज्ज्वल अनुपम निज स्वभाव ही, एकमात्र जग में अक्षत | जितने संयोग वियोग तथा, संयोगी भाव सभी विक्षत || तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखू | तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अरचं | ओं ह्रीं श्री पार्श्वनाथ जिनेन्द्राय अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा। Prabhu ujjvala anupama nija svabhāva hī, ēkamātra jaga mēm akşata | Jitanē sanyoga viyoga tathā, sanyõgī bhāva sabhī vikșata || Tana-mana-dhana nija sē bhinna māna, laukika vāñchā nahi lēśa rakhùm | Tuma jaisā vaibhava pānē kā, tava nirmala caraṇa-kamala aracūs| Om hrīm śrīpārývanāthajinēndrāya akşayapadaprāptayē akşatam nirvapāmīti svāhā|| 275
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy