SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Khārikādi cirabhatādi ratna-thāla mēm bharūń Harșa dhāri kē jajūñ sumokṣa saukhya kā varūñ || Pārsvanātha dēva sēva āpakī karūs sadā | Dīji’ē nivāsa mõksa bhūliyē nahīm kadā || Om hrī śrī pārsvanāthajinēndrāya mākşaphala-prāptayē phalam nirvapāmīti svāhā |8|| नीर गंध अक्षतान् पुष्प चारु लीजियै | दीप धूप श्रीफलादि अर्घ तें जजीजियै || पार्श्वनाथ देव सेव आपकी करूँ सदा | दीजिए निवास मोक्ष भूलिये नहीं कदा || ओं ह्रीं श्री पार्श्वनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।९। Nīra gandha akşatān puspa cāru lījiyai | Dīpa dhūpa śrīphalādi argha tēm jajījiyai || Pārsvanātha dēva sēva āpakī karūñ sadā | Dīji’ē nivāsa mõksa bhūliyē nahīm kadā || Öm hrī śrī pārsvanāthajinēndrāya anarghyapada-prāptayē arghyam nirvapāmiti svāha |9| पंचकल्याणक-अर्ध्यावली Pancakalyāņaka-arghyāvalī शुभ प्राणत स्वर्ग विहाये, वामा माता उर आये | बैशाख तनी दुति कारी, हम पूजें विघ्न-निवारी || ओं ह्रीं वैशाख-कृष्ण-द्वितीयायां गर्भकल्याणक-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।।१। śubha prānata svarga vihāyē, vāmā mātā ura āyē | Baišākha tanī duti kārī, hama pūjām vighna-nivārī || Om hrī vaiśākha-krsna-dvitīyāyām garbhakalyāṇaka-prāptāya śrīpārsvanāthajinēndrāya arghyam nirvapāmīti svāhā |1|| 233
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy