SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पंचकल्याणक-अर्ध्यावली Panchkalyanak Arghyavali असित-सातब-भादव जानिये, गरभ-मंगल ता-दिन मानिये। सचि कियो जननी-पद-चर्चनं, हम करें इत ये पद-अर्चन।। ओं ह्रीं भाद्रपदकृष्ण-सप्तम्यां गर्भमंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।१। (chanda) Asita-sātayañ-bhādava jāniyā, garabha-mangala tā-dina māniyē | Saci kiyo jananī-pada-carcanam, hama karēm ita yē pada-arcanam || Om hrīm bhādrapadakrsna-saptamyām garbhamangala-manditāya śrīśāntināthajinēndrāya arghyam nirvapāmīti svāhā |1|| जनम जेठ-चतुर्दशि-श्याम है, सकल-इन्द्र सु आगत धाम है। गजपुरै गज-साजि सबै तबै, गिरि जजे इत मैं जजिहूँ अबै।। ओं ह्रीं ज्येष्ठकृष्ण-चतुर्दश्यां जन्ममंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।२। Janama jētha-caturdaśi-śyāma hai, sakala-indra su āgata dhāma hai| Gajapurai gaja-sāji sabai tabai, giri jajē ita maim jajihūs abai || Om hrīm jyēșthakrşņa-caturdaśyāṁ janmamangala-maņditāya śrīśāntināthajinēndrāya arghyam nirvapāmīti svāhā |2| भव-शरीर-सभोग असार हैं, इमि विचार तबै तप धार हैं। भ्रमर-चौदसि-जेठ सुहावनी, धरम हेत जजू गुन पावनी।। ओं ह्रीं ज्येष्ठकृष्ण-चतुर्दश्यां तपोमंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।३। Bhava-sarira-subhoga asara haim, imi vicāra tabai tapa dhara haim | Bhramara-caudasi-jētha suhāvanī, dharama hēta jajūṁ guna pāvanī || Om hrīm jyēșthakrşņa-caturdaśyām tapāmangala-maņditāya śrīśāntināthajinēndrāya arghyam nirvapāmīti svāhā |3|| 224
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy