SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Artha-hē svēta-pītādika varnarahita! Hē gandharahita! Hē chotē-barē halkē-bhārī ādi parimāna sē rahita! Hē lõbharahita! Hē māyārahita! Hē śarīrarahita! Hē sabdarahita! Hē krtrima sõbhārahita! Hē ākulatārahita! Sabakā hita karanēvālē! Möharahita parama pavitra sid'dhom kē samūha! (Hama para) prasannatā dhārana kīji'ē 10|| (घत्ता मालिनी छन्द) असम – समयसारं चारु - चैतन्य – चिह्नम् | पर – परिणति – मुक्तं पद्मनंदीन्द्र – वन्द्यम् || निखिल – गुण - निकेतं सिद्ध-चक्रं विशुद्धम् | स्मरति नमति यो वा स्तौति सोऽभ्येति मुक्तिम् || ओं ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने पर्णायँ निर्वपामीति स्वाहा। (Ghattā mālinī chanda) asama - samayasāram cāru - caitan'ya - cihnam | Para - paranati - muktam padmanandīndra - vandyam || Nikhila-guna-niketam sid'dha-cakram visud'dham | Smarati namati yā vā stauti sõbhyēti muktim || Om hrīm śrī siddhacakrādhipatayē siddhaparamēşthinē pūrņārghyam nirvapāmīti svāhā|| अर्थ- इसप्रकार जो मनुष्य असम (असाधारण) अर्थात् संसारी आत्माओं से भिन्न, समयसार-स्वरूप, सुन्दर निर्मल-चेतना जिनका चिह्न है, जड़- द्रव्य के परिणमन से रहित तथा पद्मनंदि देव मुनि द्वारा वंदनीय एवं समस्त गणों के घर-रूप सिद्धमंडल को जो स्मरण करता है, नमस्कार करता है तथा उनका स्तवन करता है, वह मोक्ष को पा लेता है। Artha-isaprakāra jo manuşya asama (asādhāraṇa) arthāt sansārī ātmā'āṁ sē bhinna, samayasāra-svarūpa, sundara nirmala-cētanā jinakā cihna hai, jara- dravya kē pariņamana sē rahita tathā padmanandi dēva muni dvārā vandanīya ēvam samasta guņom kē ghara-rūpa sid'dhamandala ko jo smaraṇa karatā hai, namaskāra karatā hai tathā unakā stavana karatā hai, vaha mõksa ko pā lētā hai. 188
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy