SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ parama pavitra sid'dhom ke samuha! (Hama para) prasannata dhāraṇa kīji’ē |10|| (घत्ता मालिनी छन्द) असम – समयसारं चारु – चैतन्य – चिनम् | पर – परणति – मुक्तं पद्मनंदीन्द्र – वन्द्यम् || निखिल – गुण - निकेतं सिद्ध-चक्रं विशुद्धम् | स्मरति नमति यो वा स्तौति सोऽभ्येति मुक्तिम् || ओं ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने पर्णाय॑म निर्वपामीति स्वाहा । (Ghattā mālinī chanda) asama-samayasāraṁ cāru - caitan’ya - cihnam | Para-paranati- muktam padmanandindra - vandyam || Nikhila-guna-niketam sid'dha-cakram visud'dham | Smarati namati yā vā stauti sõbhyēti muktim || Om hrim sri siddhacakrādhipatayē sid'dhaparamēșthinē pūrņārghyam nirvapāmīti svāhā|| अर्थ- इसप्रकार जो मनुष्य असम (असाधारण) अर्थात् संसारी आत्माओं से भिन्न, समयसार-स्वरूप, सुन्दर निर्मल-चेतना जिनका चिह्न है, जड़- द्रव्य के परिणमन से रहित तथा पद्मनंदि देव मुनि द्वारा वंदनीय एवं समस्त गुणों के घर-रूप सिद्धमंडल को जो स्मरण करता है, नमस्कार करता है तथा उनका स्तवन करता है, वह मोक्ष को पा लेता है। Artha-isaprakāra jo manusya asama (asādhārana) arthāt sansārī ātmā'āṁ sē bhinna, samayasāra-svarūpa, sundara nirmala-cētanā jinakā cihna hai, jara- dravya kē parinamana sē rahita tathā padmanandi dēva muni dvārā vandanīya ēvaṁ samasta gunom kē ghara-rūpa siddhamandala ko jo smarana karatā hai, namaskāra karatā hai tathā unakā stavana karatā hai, vaha mākṣa kā pā lētā hai. (अडिल्ल छन्द) अविनाशी अविकार परम-रस-धाम हो | समाधान सर्वज्ञ सहज अभिराम हो || 176
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy