SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सिद्धासुरादिपति – यक्ष – नरेन्द्रचक्रे - ध्येयं शिवं सकल-भव्य-जनैःसुवन्द्यम् || नारंगि-पूग-कदली-फल-नारिकेलैः | सोऽहं यजे वरफलैर्वर-सिद्ध-चक्रम् ||१०|| ओं ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा। Surāsurādipati – yaksa - narēndracakrai – dhryeyam Sivam sakala-bhavya-janai: Suvandyam || Nārangi-pūga-kadalī-phala-nārikēlai: | Soham yaje varaphalairvara-sid'dha-cakram ||10|| Om hrīm śrīsiddhacakrādhipatayē siddhaparamēșthinē mākşaphala-prāptayē phalam nirvapāmīti svāhā अर्थ-व्यन्तर-असुरकुमार आदि देवों के इन्द्रों के तथा यक्ष-नरपतियों के समूहों द्वारा ध्येय, कल्याणस्वरूप, समस्त भव्य-पुरुषो द्वारा वन्दनीय सिद्धों के संघ की नारंगी, सुपारी, केला तथा नारियल आदि उत्तम-फलों के द्वारा पूजन करता हूँ। Artha-sur-asurakumāra ādi dēvāṁ kē indrom kē tathā yaksanarapatiyāṁ kē samūhāṁ dvārā dhyĒya, kalyāṇasvarūpa, samasta bhavya-puruṣo dvārā vandanīya siddhom kē sangha kī nārangī, supārī, kēlā tathā nāriyala ādi uttama-phalom kē dvārā pūjana karatā hūñ | गन्धाढ्यं सुपयो मधुव्रत-गणैः संगं वरं चन्दनम् | पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् || धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये | सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वांछितम् ||११|| ओं ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा। Gandhadhyam supayo madhuvrata-ganai: Sangam varam candanam | Puşpaugham vimalam sadakşata-cayam ramyam carum dīpakam || Dhūpaṁ gandhayutaṁ dadāmi vividhaḥ śrēștham phalam labdhayē | Sid'dhanam yugapatkramaya vimalam senottaram vanchitam ||11|| Om hrī śrīsiddhacakrādhipatayē siddhaparamēşthinē anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā 168
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy