SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अर्थ- लोक के अंत-भाग में विराजमान, केवली सर्वज्ञदेव परमात्मा के जानने योग्य, हानि - वृद्धि (जन्म-मरण) आदि विकारों से रहित संसारातीत शरीरवाले सिद्धों के समूह को रेवा, गंगा, यमुना आदि स्वच्छ-सरिताओं के जल से भरे कलशों से पूजता हूँ।। Artha- lōka kē anta-bhāga mēṁ virājamāna, kēvalī sarvajñadēva paramātmā kē jānanā yāgya, hāni-vrd'dhi (janma-marana) ādi vikārām sē rahita sansārātīta sarīravālē sid'dhom kē samūha kō rēvā, ganga, yamunā ādi svaccha-saritā❜ōṁ kē jala se bhare kalasom sẽ pūjatā hūm|| आनंद-कंद-जनकं घन-कर्म-मुक्तम् | सम्यक्त्व - शर्म - गरिमं जननार्तिवीतम् || सौरभ्य-वासित-भुवं हरि - चंदनानाम् | गन्धैर्यजे परिमलैर्वर-सिद्धचक्रम् ||४|| ओं ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। ānanda-kanda-janakam ghana-karma-muktam. Samyaktva-śarma-garimaṁ jananārtivītam.. Saurabhya-vāsita-bhuvam hari-candanānām. Gandhairyajē parimalairvara-sid'dhacakram || 4 || Ōm hrim śrīsid'dhacakradhipataye sid'dhaparamēṣṭthinē sansāratāpa vināśanāya candanaṁ nirvapāmīti svāhā | अर्थ- आनंद के अंकुर को उत्पन्न करनेवाले, कर्म-मल से रहित, क्षायिक सम्यक्त्व तथा अनंत सुखधारी होने से परम गौरवशाली, जन्म-पीड़ा से रहित, निर्मल कीर्ति रूपी सुरभि के वास ऐसे सिद्ध - समूह को मलय-गिरि के मनोहर सुंगधित चंदन से पूजन करता हूँ। Artha- ānanda kē ankura kō utpanna karanēvālē, karma-mala sē rahita, kṣāyika samyaktva tathā ananta sukhadhārī hōnē sē parama gauravaśālī, janma-pīrā sē rahita, nirmala kīrti rūpī surabhi kē vāsa aisē sid❜dha-samūha kō malaya-giri kē manōhara sungadhita candana sē pūjana karatā hūṁ| 163
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy