SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Jāta sañjātam kēvalajñānaṁ, svayamprabhū prabhū svayaṁ pradhānaṁ | Rsabhānana rsi bhānana tāsam, anantavīraja vīrajakāsam ||2|| सौरीप्रभ सौरीगुणमालं, सुगुण विशाल विशाल दयालं | वज्रधार भवगिरि-वज्जर हैं, चंद्रानन चंद्रानन-वर हैं ||३|| Sauriprabha saurīguṇamālaṁ, suguņa viśāla viśāla dayālaṁ | Vajradhara bhavagiri-vajjara haim, candranana candranana-vara haim ||3|| भद्रबाहु भद्रनि के करता, श्रीभुजंग भुजंगम हरता | ईश्वर सब के ईश्वर छाजैं, नेमिप्रभु जस नेमि विराजैं ||४|| Bhadrabahu bhadrani kē karatā, śrībhujanga bhujangama hartā | Iśvara saba kē iśvara chājaiṁ, nēmiprabhu jasa nēmi virājaiṁ ||4|| वीरसेन वीरं जग जानै, महाभद्र महाभद्र बखानै | नमौं जसोधर जसधरकारी, नमौं अजितवीरज बलधारी ||५|| Vīrasēna vīram jaga jānai, mahābhadra mahābhadra bakhānai Namaum jasōdhara jasadharakārī, namauṁ ajitavīraja baladhārī ||5|| धनुष पाँचसौ काय विराजै, आयु कोडि पूरव सब छाजै | समवसरण शोभित जिनराजा, भवजल-तारन-तरन-जिहाजा ||६|| Dhanuşa pāmcasau kāya virājai, āyu kodi pūrava saba chājai | Samavasarana śōbhita jinarājā, bhavajala-tārana-tarana-jihājā ||6|| सम्यक्-रत्नत्रय-निधिदानी, लोकालोक-प्रकाशक ज्ञानी | शत-इन्द्रनि कर वंदित सोहैं, सुर नर पशु सबके मन मोहैं ||७|| Samyak-ratnatraya-nidhidānī, lōkālōka-prakāśaka jñānī | Śata-indrani kara vandita sōhaim, sura nara-paśu sabakē mana mōhaiṁ ||7|| 151
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy