SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥ इत्याशीर्वादः पुष्पांजलिं क्षिपेत् ।। || Ityāśīrvāda: Puspāñjalim ksipet || तीस चौबीसी का अर्घ्य Tis Chaubisi Ka Argh द्रव्य आठों जु लीना है, अर्घ्य कर में नवीना है। पूजतां पाप छीना है, 'भानुमल' जोर कीना है ।। Dravya athōm ju līnā hai, arghya kara mēm navīnā hai | Pūjatām pāpa chīnā hai, 'bhānumala' jōra kīnā hai || द्वीप अढ़ाई सरस राजै, क्षेत्र दश ता- विषै छाजें । सात शत बीस जिनराजै, पूजतां पाप सब भाजें।। Dweepa arhār'i sarasa rājai, ksetra daśa tā-visai chājēm | Sāta śata bīsa jinarājai, pūjatāṁ pāpa saba bhājēṁ || ओं ह्रीं पंचभरत, पंचऐरावत, दश क्षेत्रविषयेषु त्रिंशति चतुर्विंशतीनां विंशति अधिकसप्तशत तीर्थंकरेभ्य: नम: अर्घ्यं निर्वपामीति स्वाहा / Om hrim pañcabharata, pañca'airāvata, daśakṣētraviṣayēşu trinśati caturvinśatīnām vinśati adhikasaptasata tīrthankarēbhya: Nama: Arghyam nirvapāmīti svāhā | अथवा, ओं ह्रीं पाँचभरत, पाँचऐरावत, दस क्षेत्र संबंधी तीस चौबीसियों के सात सौ बीस तीर्थंकरेभ्यः नमः अर्घ्यं निर्वपामीति स्वाहा। athavā, ōm hrīm pāйcabharata, pāṁca'airāvata, dasa kṣētra sambandhī tīsa caubisiyōm kē sāta sau bīsa tīrthankarēbhya: Namah arghyam nirvapāmīti svāhā. 145
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy