SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ५९. क्षीरस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही दूध के समान गुणकारी हो जाए अथवा जिनके वचन सुनने से क्षीण-पुरुष भी दूध-पान के समान बल को प्राप्त करे ऐसी शक्ति । Kșīrasrāvī rd'dhi - jisasē nīrasa bhājana bhī hāthāṁ mēm ātē hī dūdha kē samāna gunakārī ho jā'ē athavā jinakē vacana sunanē sē ksīņa-purusa bhī dūdha-pāna kē samāna bala ko prāpta karē aisī sakti ६०. घृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही घी के समान बलवर्षक हो जाए अथवा जिनके वचन घृत के समान तृप्ति करें ऐसी शक्ति । Ghịtasrāvī çd’dhi – jisasē nīrasa bhājana bhī hāthāṁ mēm ātē hī ghī kē samāna balavardhaka ho jā'ē athavā jinakē vacana ghrta kē samāna trpti karēm aisī sakti | ६१. मधुस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही मधुर हो जाए अथवा जिनके वचन सुनकर दुःखी प्राणी भी साता का अनुभव करें ऐसी शक्ति। >Madhusrāvīrd'dhi - jisasē nīrasa bhojana bhī hāthom mēm ātē hī madhura ho jā'ē athavā jinakē vacana sunakara du:khī prāṇī bhī sātā kā anubhava karēs aisī sakti ६२. अमृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही अमृत के समान पुष्टि कारक हो जाए अथवा जिनके वचन अमृत के समान आरोग्य कारी हों ऐसी शक्ति । Amrtasrāvī rd'dhi – jisasē nīrasa bhojana bhī hāthāṁ mēs ātē hī amsta kē samāna puști kāraka hā jā'ē athavā jinakē vacana amsta kē samāna ārāgya kārī hāṁ aisī sakti | ६३. अक्षीणसंवास ऋद्धि- ऐसी ऋद्धिधारी जहाँ ठहरे हों, वहाँ चक्रवर्ती की विशाल सेना भी बिना कठिनाई के ___ ठहर सके-ऐसी शक्ति। Aksina sanvasa rd'dhi - aise rd'dhidhari jaham thahare hom, vaham cakravartī kī viśāla sēnā bhī binā kathinā'ī kē thahara sakē-aisī sakti | ६४. अक्षीण महानस ऋद्धि- इस ऋद्धि के धारी जिस चौके में आहार करे-वहाँ चक्रवर्ती की सेना के लिये भी भोजन कम न पड़े-ऐसी शक्ति। Akşīņa mahānasa rd’dhi – isa rd’dhi kē dhārī jisa caukē mēm āhāra karēvahāṁ cakravartī kī sēnā kē liyē bhi bhojana kama na parē-aisī sakti 135
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy