SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशति तीर्थंकर स्वस्ति मंगल विधान Chaturvinshati Tirthankar Svasti Mangal Vidhan श्री वृषभो नः स्वस्ति, स्वस्ति श्री अजितः| Śrī vịşabho na: svasti, svasti śrī ajita:/ श्री संभवः स्वस्ति, स्वस्ति श्री अभिनंदनः| Srī sambhava: svasti, svasti śrī abhinandana: श्री सुमतिः स्वस्ति, स्वस्ति श्री पद्मप्रभः| Śrī sumati: svasti, svasti śrī padmaprabha: श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रभः| Śrī supārśvaḥ svasti, svasti śrī candraprabha: श्री पुष्पदंतः स्वस्ति, स्वस्ति श्री शीतलः| Śrī puşpadanta: svasti, svasti śrī śītala:| श्री श्रेयांसः स्वस्ति, स्वस्ति श्री वासुपूज्यः| Śrī śrēyānsa: svasti, svasti śrī vāsupūjya:| श्री विमलः स्वस्ति, स्वस्ति श्री अनंतः| Śrī vimala: svasti, svasti śrī ananta: श्री धर्मः स्वस्ति, स्वस्ति श्री शांतिः/ Śrī dharma: svasti, svasti śrī śānti:| श्री कुंथुः स्वस्ति, स्वस्ति श्री अरहनाथः| 120
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy