SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ चत्तारिमंगलंअरिहंतामंगलं, सिद्धामंगलं, साहूमंगलं, केवलपण्णत्तो धम्मोमंगलं | चत्तारिलोगुत्तमा, अरिहंतालोगुत्तमा, सिद्धालोगुत्तमा, साहूलोगुत्तमा, केवलिपण्णत्तोधम्मो लोगुत्तमो | चत्तारिसरणंपव्वज्जामि] अरिहंतेसरणं पव्वज्जामि, सिद्धेसरणं पव्वज्जामि, साहूसरणं पव्वज्जामि, केवलिपण्णत्तंधम्मंसरणं पव्वज्जामि || अनमोऽर्हतेस्वाहा | Cattāri mangalam, arihantā mangalam, siddhā mangalam, sāhū mangalam, kēvalipannattō dham’mā mangalam | Cattāri lōguttamā, arihantā lāguttamā, sid'dhā lāguttamā sāhū lōguttamā, kēvalipannattā dham'mō lāguttamo | Cattari saranam pavvajjāmi,arihantē saranam pavvajjāmi, sid'dhe saranam pavvajjāmi, sāhū saraṇaṁ pavvajjāmi, Kēvalipaṇṇattaṁ dham’mam saranam pavvajjāmi || Om namor❜hatē svāhā (पुष्पांजलि क्षेपणकरें) (puspanjali kṣepaņa karēm) अपवित्रःपवित्रोवासुस्थितोदुःस्थितोऽपिवा| ध्यायेत्पंच-नमस्कारंसर्वपापैःप्रमुच्यते|१| Apavitraḥ pavitrō-vā susthitō duḥsthitōpi vā | Dhyāyētpañca-namaskāraṁ sarvapāpaiḥ pramucyatē |1| अपवित्रःपवित्रोवासर्वावस्थांगतोऽपिवा | यः स्मरेत्परमात्मानंसबाह्याभ्यंतरेशुचिः | २ | Apavitraḥ pavitrō-vā sarvāvasthām gatōpi vā | Yaḥ smarētparamātmānaṁ sa bāhyābhyantarē śuciḥ |2| अपराजित-मंत्रोऽयं, सर्व-विघ्न विनाशनः | मंगलेषुचसर्वेषु, प्रथमंमंगलमंमतः | ३ | Aparājita-mantröyam, sarva-vighna-vināśanah | Mangalēşu ca sarvāsu, prathamam mangalam matah |3| एसोपंच-णमोयारो, सव्व-पावप्पणासणो | मंगलाणंचसव्वेसिं, पढमंहवड़मंगलम् | ४| Esō pañca-namāyārī, savva-pāvappanāsan | 112
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy