SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नत्वा मुहु-र्निज-करै-रमृतोपमेयैः, स्वच्छै - र्जिनेन्द्र तव चन्द्र-करावदातैः | शुद्धांशुकेन विमलेन नितान्त रम्ये, देहे स्थितान् जल कणान् परिमार्जयामि ||१४|| Natvā muhu-rnija-karai-ramṛtōpamēyai:, Svacchai-rjinēndra tava candra-karāvadātai: | Śud'dhānśukēna vimalēna nitānta-ramyē, dehē sthitān jala kaṇān parimārjayāmi ||14|| ओं ह्रीं अमलांशुकेन जिनबिम्ब-मार्जनं करोमि । Om hrim amalanśukēna jinabimba-mārjanaṁ karōmi | स्नानं विधाय भवतोष्ट-सहस्र - नाम्ना - मुच्चारणेन मनसो वचसो विशुद्धिम् | जिघृक्षु - रिष्टिमिनष्ट-तयीं विधातुं, सिंहासने विधि-वदत्र निवेशयामि ||१५|| Snānam vidhāya bhavatōṣṭa-sahasra-nāmnā-muccāraṇēna manasō vacasā viśud’dhim | jighrksu-ristiminatesta-tayīm vidhātum, sinhāsanā vidhi-vadatra nivēśayāmi ||15|| ओं ह्रीं वेदिकायां सिंहासने जिनबिम्बं स्थापयामि । Ōm hrīm vēdikāyāṁ sinhāsanē jinabimbaṁ sthāpayāmi| जल-गन्धक्षतैःपुष्पैश्चरू-दीप-सुधूपकै | फलै-रघै-जिनमर्चेज्जन्मदुखापहानये ||१६|| Jala-gandhakṣatai:Puṣpaiścarū-dīpa-sudhūpakai: | Phalai-rarghai-jinamarcējjanmadukhāpahānayē ||16|| ओं ह्रीं सिंहासनस्थित जिनायऽर्घ्यम निर्वपामीति स्वाहा। Om hrim sinhasanasthita jināyarghyama nirvapāmīti svāhā | (नीचे लिखा श्लोक पढ़कर गन्धोदक ग्रहण करें) (Nīcē likhā ślōka paṛhakara gandhōdaka grahaṇa karēm) मुक्ति - श्रीवनिता - करोदक-मिदं पुण्याड्कुरोत्पादकम्, नागेंद्र - त्रिदशेंद्र-चक्र पदवी राज्याभिषेकोदकम् | सम्यग्ज्ञान-चरित्र-दर्शन-लता संवृद्धि-संपादकं, 103
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy