SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Tīrthottama-bhavai-nīrai: Kșīra-vāridhi-rūpakai: | Snāpayāmi pratimāyām jinān sarvārthasid'dhidān ||10|| ओं ह्रीं श्री वृषभादिवीरान्तान् जलेन स्नापयामः। Om hrīm śrī vrṣabhādivīrāntān jalēna snāpayāma: (यह पढ़ते हुए कलश से 108 बार धारा प्रतिमाजी पर करें) (Yaha parhatē hu’ē kalaša sē 108 bāra dhārā pratimājī para karēm) सकल-भुवन-नाथं तं जिनेन्द्रं सुरेन्द्र- रभिषव-विधि-माप्तं स्नातकं स्नापयामः | यदभिषवन-वारां बिन्दु-रेकोऽपि नृणां, प्रभवति विदधातुं भुक्तिसन्मुक्तिलक्ष्मीम् ||११|| Sakala-bhuvana-natham tam jinendram surendrai- rabhisava-vidhi māptam snātakaṁ snāpayāma | Yadabhisavana-varam bindu-rekopi nrnam, prabhavati vidadhātum bhuktisanmuktilaksmim ||11|| ओं ह्रीं श्रीमन्तं भगवन्तं कृपावन्तं श्रीवृषभादिमहावीरान्त-चतुर्विंशति तीर्थंकर-परम-देवं आद्यानां आये मध्यलोके भरतक्षेत्रे आर्यखण्डे भारतदेशे ...प्रदेशे ... नाम्निनगरे ... मन्दिरे (मण्डपे)...... वीरनिर्वाण-संवत्सरे मासानामुत्तमे मासे .... पक्षे ... तिथौ .... वासरे मुन्यार्यिका-श्रावक-श्राविकाणां सकलकर्मक्षयार्थं जलेनाभिषिचयामः।। om hrīm śrīmantam bhagavantaṁ krpāvantam śrīvrsabhādimahāvīrānta-caturvinsati tīrtharkara-parama-dēvam ādyānām ādyē madhyalõkē bharatakşētrē āryakhandē bhāratadēśē...Pradēśē... Nāmninagarē... Mandirē (maņdapē)...... Vīranirvāna-sanvatsarē māsānāmuttamē māsē.... Paksē... Tithau.... Vāsarē mun 'yāryikā-śrāvaka-śrāvikānāṁ sakalakarmakşayārtham jalēnābhișiñcayāma:.. (यह पढ़कर चारों कोनों में रखे हुए चार कलशों से अभिषेक करें) (Yaha parhakara cārāṁ kõnõm mēm rakhē hu'ē cāra kalasām sē abhişēka karēm) पानीय-चंदन-सदक्षत-पुष्पपुंज- नैवेद्य-दीपक-सुधूप-फल-व्रजेन | कर्माष्टक-क्रथन-वीर-मनन्त-शक्तिं संपूजयामि महसां महसां निधानम् ||१२|| 101
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy