SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तेरे विकीर्ण गुण सारे प्रभु! मुक्ता-मोदक से सघन हुए। अतएव रसास्वादन करते, रे! घनीभूत अनुभूति लिये।। हे नाथ! मुझे भी अब प्रतिक्षण, निज अंतर-वैभव की मस्ती। है आज अध्य की सार्थकता, तेरी अस्ति मेरी बस्ती। ऊँ ह्री श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनध्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा। सिद्धपूजा गन्धाढ्यं सुपयो-मधुव्रत-गणैः संगं वरं चन्दनं, पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् । धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये, सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वांछितम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घपद-प्राप्तयेअर्घ निर्वपामीति स्वाहा। ज्ञानोपयोगविमलं विशदात्मरूपं, सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम् । कर्मोघ-कक्ष-दहनं सुख-सस्य-बीजं, वन्दे सदा निरुपमं वर-सिद्ध-चक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने महाघ निर्वपामीति स्वाहा । 110
SR No.009251
Book TitleJin Samasta Ardhyavali Sangraha
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages116
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy