SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ महावीराष्टक-स्तोत्रम (कविवर भागचन्द्र) शिखरिणी छन्द यदीये चैतन्ये मुकुर इव भावाश्चिदचितः, समंभांतिध्रौव्य-व्यय-जनि-लसंतोंत-रहिताः। जगत-साक्षी-मार्ग-प्राकटन-परो भानुरिव यो, महावीरस्वामी नयनपथ-गामी भवतु मे।। अतानं यच्चक्षुः कमल-युगलं-स्पन्द-रहितम, जनान कोपापायं प्रकटयति वाभ्यंतरमपि। स्फुटं मूर्ति-य॑स्य प्रशमितमयी वातिविमला, महावीर स्वामी नयनपथ-गामी भवतु मे। नमन नाकेन्द्राली-मुकुट-मनि-भा-जाल-जटि-लम लसत पादाम्भोज-द्वयमिह यदीयं तनुभृताम्। भवज्जवाला-शांत्यैप्रभवति जलम वा स्मृतमपि, महावीर स्वामी नयनपथ-गामी भवतु मे। यदर्चा-भावेन प्रमुदित-मना दर्दुर इह, क्षणादासीत स्वर्गी गुण-गणसमृद्धः सुखनिधिः। लभंते सद्भक्ताः शिव-सुख-समाजं किमु तदा, महावीर स्वामी नयनपथ-गामी भवतु मे। कनत स्वर्णाभासोप्यपगत-तनु-ज्ञान-निवहो, विचित्रात्माप्येकोनृपति-वर-सिद्धार्थ-तनयः। अजन्मापि श्रीमान विगत-भव-रागोद्भुत-गतिः, महावीर स्वामी नयनपथ-गामी भवतु मे। यदीया वागंगा विविध-नय-कल्लोल-विमला, बृहज्ज्ञानाम्भोभि-गति जनतां या स्नपयति। इदानी-मप्येषा बुध-जन-मरालैः परिचिता, महावीर स्वामी नयनपथ-गामी भवतु मे। 29
SR No.009249
Book TitleJain Diwali Sampurna Puja
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages34
LanguageHindi
ClassificationBook_Devnagari, M000, & M015
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy