________________
Dīpa-jyāti tamahāra, ghata-pata parakāśe mahā | Samyagdarśana sāra, ātha anga pūjum sadā || Om hrim śrī aṣṭānga samyagdarśanāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
धूप घ्रान-सुख कार, रोग विघन जड़ता हरे | सम्यग्दर्शन सार, आठ अंग पूजूं सदा || ओं ह्रीं श्रीअष्टांग सम्यग्दर्शनाय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा |७|
Dhupa ghrāna-sukhakāra, rōga vighana jaṛatā harē Samyagdarśana sāra, āṭha anga pūjum sadā ||
Om hrīm śrī aṣṭānga samyagdarśanāya aṣṭakarma-dahanaya dhupam nirvapāmīti svāhā |7|
श्रीफल आदि विथार, निहचे सुर-शिव-फल करे | सम्यग्दर्शन सार, आठ अंग पूजूं सदा || ओं ह्रीं श्रीअष्टांग सम्यग्दर्शनाय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८
Śrīphala ādi vithāra, nihacē sura-siva-phala kare | Samyagdarśana sāra, āṭha anga pūjum sadā ||
Om hrīm śrī aṣṭānga samyagdarśanāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
जल गंधाक्षत चारु, दीप धूप फल फूल चरु | सम्यग्दर्शन सार, आठ अंग पूजूं सदा || ओं ह्रीं श्रीअष्टांग सम्यग्दर्शनाय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा । ९ ।
Jala gandhākṣata cāru, dīpa dhūpa phala phūla caru | Samyagdarśana sāra, ātha anga pūjum sadā || Om hrim śrī aṣṭānga samyagdarśanāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|
58