SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ६६. ६७. ६८. ६९. ७०. (७१०) गौरो रुपधरो दृढः परिवृढः स्थूलः कृशः, कर्कशः । गीर्वाणो मनुजः, पशुर्नरकभूः पंढः पुमानंवाना | मिथ्यात्वं विदधासि कल्पनमिदं मूढो विबुध्यात्मनो । नित्य ज्ञानमयस्वभावममलं सर्वव्यापायच्युतम् ॥७०॥ तत्त्वभावना गा. ७०, पृ. १८३ सर्वारंभ कषाय संगरहितं शुद्धोपयोगोद्यतम् । तद्रूपं परमात्मनो विकलिलं बाह्ययव्यपेक्षातिगं ॥ तन्निः श्रेयसकारणाय हृदये कार्यं सदा वापरम् । कृत्यं क्वापि चिकीर्षवो न सुधियः कुर्वन्ति तदध्वंसकं ॥ ७१ ॥ जो जागर्ति शरीरकार्यकरणे वृत्तिं विधत्ते यतो । हेयादेयविचारशून्यहृदयो नात्मक्रियायामसौ ॥ स्वार्थं घुमना विमुंचतु ततः शश्वच्छरीरादम् । कार्यस्य प्रतिबंध न यतते निप्पत्तिकामः सुधी ॥ ७२ ॥ तत्त्वभावना गा. ७१, ७२ पृ. १८५, १८८ स्वस्थेऽकर्मणि शाश्वते विकलिले विद्वज्जनप्रार्थित | संप्राप्ये रहसात्मना स्थिरधिया त्वं विद्यमाने सति || बाह्यं सौख्यमवाप्तुमंत विरसं किं खिद्यसे नश्वरम् । रे सिद्धे शिवमंदिरे सति चरौ मा मूढ भिक्षां भ्रमः ॥ ७४ ॥ तत्त्वभावना गा. ७४, पृ. १९२ कर्वाणः परिणाममेति विमलं स्वर्गापवर्गश्रियं । प्राणी करमलमुग्रदुःखजनिकां श्वभ्रादिरीतं यतः।। गृहानाः परिणाममाद्यमपरं मुचंति संतस्ततः । कुर्वन्तिह कुतः कदाचिदहितं हित्वा हितं धीधना ॥ ७७॥ तत्त्वभावना गा. ७७. पृ. १९९ नरकगतिमशुद्धैः सुंदरैः स्वर्गवासं । शिवपदमनवद्यं याति शुद्धैरकर्मा || स्फुटमिह परिणामैश्चेतनः पोष्यमाणै ।
SR No.009231
Book TitleJain Darshan Bhavna Part 02
Original Sutra AuthorN/A
AuthorPunyasheelashreeji
PublisherSanskrit Pragat Adhyayan Kendra
Publication Year2004
Total Pages366
LanguageMarathi
ClassificationBook_Other
File Size107 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy