SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ શ્રી તિજયપહુર સ્તોત્ર. पणपन्ना य दसेव य, पन्नट्ठी तह य चेव चालीसा। रक्खंतु मे सरीरं, देवासुरपणमिआ सिद्धा ॥५॥ [पञ्चपञ्चाशच्च दशैव च पञ्चषष्टिस्तथा च चैव चत्वारिंशत् । रक्षन्तु मे शरीरं देवासुरप्रणताः सिद्धाः ॥] અર્થ -પંચાવન, દશ, પાંસઠ અને ચાલીશ એટલા સિદ્ધ થએલા તીર્થકરે કે જેઓ દેવ અને અસુરેથી નમસ્કાર કરાએલા છે તેઓ મારા શરીરનું રક્ષણ કરે. ॐ हरहुंहः सरसुंसः, हरहुंहः तह य चेव सरसुंसः । आलिहियनामगभं, चकं किर सव्वओभई ॥६॥ [ॐ हरहुंहः सरसुंसः हरहुंहः तथा चैव सरसुंसः। आलिखितनामगर्भ चक्रं किल सर्वतोभद्रम् ॥] अथ:-ॐ हरहुंहः अने सरसुंसः तथा वजी शीथी हरहुंहः अने सरसुंसः से પ્રમાણે મન્ચના બીજાક્ષર સહિત મધ્યમાં સાધકનું નામ લખેલું છે, જેની અંદર એ યંત્ર નિત્યે સર્વતેભદ્ર છે. ॐ रोहिणि पन्नत्ति, वञ्जसिंखला तहय वजअंकुसिआ । चक्केसरि नरदत्ता, काली महाकाली तह गोरी ॥७॥ गंधारि महज्जाला, मानवि वइरुट्ट तहय अच्छुत्ता । माणसि महमाणसिआ, विजादेवीओ रक्खंतु ॥८॥ [ॐ रोहिणी प्रज्ञप्तिः वज्रशृङ्खला तथा च वज्राङ्कुशा। चक्रेश्वरी नरदत्ता काली महाकाली तथा गौरी॥ गान्धारी महाज्वाला मानवी चैरोट्या तथा च अच्छुप्ता। मानसी महामानसिका विद्यादेव्यो रक्षन्तु ॥] अर्थ:-ॐ लिए, प्रज्ञप्ति, समता, quiशा, यडेश्वरी, न२४त्ता, ती, भासी, गौरी, गांधारी, भडाणा, मानवी, वैशटया, पछुता, भानसी अने મહામાનસિકા આ સર્વ વિદ્યાદેવીઓ (મારી રક્ષા કરે. पंचदसकम्मभूमिसु, उप्पन्नं सत्तरं जिणाण सयं । विविहरयणाइवन्नो-वसोहिअं हरउ दुरिआई ॥९॥ [ पञ्चदशकर्मभूमिषु उत्पन्नं सप्ततिः जिनानां शतम् । विविधरत्नादिवर्णोपशोभितं हरतु दुरितानि ॥] અર્થ -પંદર કર્મભૂમિ (પાંચ ભરતક્ષેત્ર, પાંચ મહાવિદેહક્ષેત્ર અને પાંચ
SR No.009125
Book TitleMahaprabhavi Navsmaran
Original Sutra AuthorN/A
AuthorSarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1938
Total Pages762
LanguageGujarati
ClassificationBook_Gujarati
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy