SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (१८ ) પ્રકરણ તેરમું. (अथनी प्रशस्ति) अत्रास्ति जामनगरं नगरं गरिष्ठं । यस्मिन् जिनेशनिलयोपरिगा पताका ॥ ऋद्धिं पुरल्य किल दर्शयितुं झुलोकं । लोलानिलेन ललितायतीव रेजे ॥१॥ तत्रौशजातिवणिजां मुकुटोपमस्तु । वंशो बभूव किल लालणनामधेयः ।। तइंशमौक्तिकनिमोऽत्र बभूव चेभ्यः । श्रीवर्धमान इतिनामविमंडितो वै ॥२॥ तस्य वंशमणिसामजिदाह्रो। राजमान्य इव वारिधिदेशः॥ रत्नमौक्तिकमणिप्रकराड्यो । वाभवत्सुकमलापरिवृत्तः ॥ ३ ॥ हंसराज इति नामतोऽभवत् । तस्य सूनुरमितैर्गुणैर्युतः ॥ जैनशास्त्रवरवारिधी मनो। मीनतामभजदस्य सर्वदा ॥४॥ रचितस्तस्य पुत्रेण, हीरालालाहयेन हि ग्रंथोऽयं हि सतां मान्यो, दुर्जनोलूकभास्करः Aho ! Shrutgyanam
SR No.009123
Book TitleJain Dharm no Prachin Itihas Part 02
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy