SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ (१७८) वादिद्विपौधे जयकेशरीशः । सिद्धान्तसिन्धु वि भावसिन्धुः ॥ सुरीश्वरः श्रीगुणसेवधिश्च । श्रीधर्ममूतिमधुदीपमूर्तिः ॥ ९ ॥ यस्यांघ्रिपङ्कजनिरन्तरसुप्रसन्नात् । सम्यक् फलन्ति सुमनोरथवृक्षमालाः।। श्रीधर्ममूर्तिपदपद्ममनोज्ञहंसः । कल्याणसागरगुरुर्जयताद्ध रियाम् ॥ १० ॥ पञ्चागुवृतपालकः सकरुणः कल्पडमाभः सताम् । गांभिर्यादिगुणोज्ज्वलः शुभवतां श्रीजैनधर्भ मातः ।। द्वे काल्ये समतादरः क्षितितले श्रीओशवंशे विभः । श्रीमल्लालणगोत्रजो वरतरोऽभूत्साहिसिंहाभिध:११ तदीयपुत्रो हरपालनामा। देवाचनन्दोऽथ- स पर्वतोऽभूत् ।। वच्छुस्ततः श्रीअमरातुसिंहो।भाग्याधिकः कोटिकलाप्रवीणः१२ श्रीमतोऽमरसिंहस्य । पुत्रा मुक्ताफलोपमाः ॥ वर्धमानचापसिंह । पद्मसिंहा अमी त्रयः ॥ १३ ॥ साहिश्रीवर्धमानस्य । नन्दानाश्चन्दनोपमाः ।। वीराहो विजपालाख्यो। भामो हि जगडस्तथा ॥१४॥ साहिश्रीचापसिंहस्य । पुत्रः श्रीअमीन्याभिधः ॥ तदङ्गगो शुद्धमती । रामभीमावुभावपि ॥ १५ ॥ मंत्रीशपद्मसिंहस्य । पुत्रा रत्नोपमास्त्रयः ॥ श्रीश्रीपालकुंरपाल । रणमल्ला वरा इमे ॥ १६ ॥ श्रीश्रीपालाङ्गजो जीया । नारायणो मनोहरः ।। तगङ्गजः कामरूपः । कृष्णदासो महोदयः ॥ १७ ॥ साहिश्रीकुंरपालस्य । वतेते ऽन्वयदीपको ॥ सुशीलः स्थावराख्यश्च । वाजिद्राग्यसुन्दरः ॥ १८ ॥ स्वपरिकरयुताभ्याममात्यशिरोरत्नाभ्यां साहिश्रीवर्धमानपद्म Aho ! Shrutgyanam
SR No.009123
Book TitleJain Dharm no Prachin Itihas Part 02
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy