SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः उदकाय समायातै त्यैातौ निवेदितौ । सार्थेशायाऽथ तेनेत्योत्तारितौ मञ्चिकास्थितौ ॥२६२।। प्रत्यभिज्ञाय पृष्टेन मयाऽऽख्याते सविस्तरे । मेने सार्थपतिः सत्यं संयोगं युगसम्पयोः ॥२६३।। ममाऽथ वहतः सार्थे व्यतीते दिनपञ्चके । कङ्कालमेकं पञ्चास्यहतस्याऽजनि दृक्पथे ॥२६४|| तद्वीक्ष्य वामपक्षेण स्रस्तद्रविणवासनम् । पर्यज्ञायि मया पाप्मानहको हरिणा हतः ॥२६५।। अहं तद्रव्यमादाय दृढं संवेगवान्हदि । गतो रत्नपुरं सप्तक्षेत्र्यां द्रविणमुप्तवान् ॥२६६।। तस्मिन्नेव गुरौ रत्नपुरं विजयवर्धने । आगते जगृहे दीक्षा नि:स्पृहेण गृहे मया ॥२६७।। मृत्वा षोडशवाOयुर्महाशुक्रे सुरोऽभवम् । तृतीयनरके सप्तवार्ध्यायुरनह: पुनः ॥२६८।। दिवश्च्युत्वाऽहमत्रैव जम्बूद्वीपस्य भारते । रथवीरपुरे नन्दिवर्धनाख्यगृहेशितुः ॥२६९।। भार्यायां सुन्दरीनाम्न्यां तनयत्वेन जातवान् । अनङ्गदेव इत्याख्यां पितृभ्यां मम निर्ममे ॥२७०॥ युग्मम् इतर: प्राप्य सिंहत्वं गत्वा तत्रैव दुर्गतौ । उद्धृत्य नानातिर्यक्षु भ्रान्त्वा तत्रैव पत्तने ॥२७१।। सोमसार्थेशितुर्नन्दिमत्यां तनयतां गतः । धनदेवाभिधस्तेन मैत्री प्रागिव मेऽजनि ॥२७२॥ युग्मम् समरादित्यसंक्षेपः कुमारस्याऽपि मे धर्मो देवसेनगुरोरभूत् । प्राप्तौ द्वावपि तारुण्यं विषयद्रुमकाननम् ॥२७३।। द्वाभ्यामप्यभिमानिभ्यामन्यदा हृदि चिन्तितम् । पितद्रव्यपरीभोगस्तारुण्येऽपत्रपावहः ॥२७४।। ध्यात्वेत्यावां गतौ रत्नद्वीपे रत्नानि लक्षशः । उपाय॑ देशमागन्तुं चलितौ मिलितौ निजम् ॥२७५।। अन्यदा प्राच्यदुष्कर्मदोषान्मद्वञ्चनामनाः । स्वस्तिमत्यां पुरि स्थूलभोज्यार्थं मोदकद्वयम् ॥२७६।। कारयित्वा तयोर्मध्यादेकस्मिन्विषमक्षिपत् । धनदेवो विपर्यस्तमतिरादच्च तं स्वयम् ॥२७७।। युग्मम् तद्दत्तमितरं भुक्त्वोत्थितोऽहं मूर्छितं तकम् । वीक्ष्य किकृत्यमूढोऽस्थां विषादुपरतः स तु ॥२७८।। अहमज्ञाततद्वृत्तः शोकशङ्कसमाकुलः । आगत्य पुरमेतस्य मानुषाणामथाग्रतः ॥२७९।। आख्यायालेख्यशेषत्वं वितीर्य निखिलं धनम् । तदीयं च निजं चापि तानि संबोध्य सादरम् ॥२८०|| ततः प्रभृति संत्यक्तभोग: श्रीदेवसेनतः ।। पखिज्यामुपादाय पालयामि स्म शुद्धधीः ॥२८१|| विशेषकम् काले कालं विधायाऽथ कल्पे प्राणतनामनि । त्रिदशोऽभूवमेकोनविंशत्यम्बुधिजीवितः ॥२८२।। इतरस्तुर्यपृथ्वीत उद्धृत्योरगतां गतः । दवदग्धः पुनस्तत्रोत्पद्य तिर्यक्षु चाऽभ्रमत् ॥२८३।। अहं च्युत्वादिमद्वीपैरवते हस्तिनापुरे । इभ्यलक्ष्मीवतीजानिहरिनन्दिसुतोऽभवम् ॥२८४।। १. स्त्रस्तं ख ग घ ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy