SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ नवमो भवः इतश्च जम्बूद्वीपेऽत्र भरतक्षेत्रमध्यतः । पुर्यस्त्युज्जयिनी नाम जयिनी सर्वसम्पदाम् ॥१॥ अस्थैर्यकुपितेनेव वेधसा वीक्षिता चिरात् । निबद्धा परिखारज्ज्वा लक्ष्मीस्त्रिभुवनस्य या ॥२॥ सरोभिर्यत्र सीमानः पद्मिनीभिश्च तान्यलम् । ताश्च पद्यैर्विराजन्ते तानि च भ्रमरव्रजैः ||३|| नृपः पुरुषसिंहोऽस्ति तत्र सिंहपराक्रमः । द्विषद्विपप्रतीघाते चित्रं न नखरायुधः ||४|| यशः शशी द्विषां रात्रिं प्रतापार्कः सतां दिनम् । विधत्तो युगपद्यत्रोदितौ पूर्वमहीभृति ॥५॥ चन्दनाभं यशो यस्य प्रतापोऽग्निशिखोपमः । दिग्देव्यर्चाकृते भातश्चतुःसमतया युतौ ॥६॥ तस्य प्रियतमा रूपविजिताऽनङ्गसुन्दरी । सर्वाङ्गसुन्दराकारा सुन्दरी नामतोऽभवत् ॥७॥ भुञ्जानस्य तया सार्धं तस्य वैषयिकं सुखम् । धर्मार्थाऽबाधया कालो व्यतीयाय कियानपि ॥८॥ जीवोऽथ गुणचन्द्रर्षेश्च्युतः सर्वार्थसिद्धितः । उत्पन्नः सुन्दरीकुक्षौ सा च स्वप्न उदैक्षत ||९|| सूर्य वदनमार्गेण विशन्तमुदरान्तरे । विबुद्धा दयितायाऽऽख्यन्मुदितः प्राह तामयम् ॥१०॥ ३५८ समरादित्यसंक्षेपः तमोपहो जगच्चक्षुर्बोधयन्कमलाकरम् । ऋषिस्तुत्यो जनैर्वन्द्यो जीवलोकप्रकाशकः ॥११॥ सर्वक्रियाकलापस्य कारणं तेजसां निधिः । अद्भुतस्तव सूर्याभः सूनुर्देवि भविष्यति ॥ १२ ॥ विशेषकम् साभिनन्द्य वचस्तस्य त्रिवर्गनिरता मुदा । उद्भटं गरभं दध्रे शरभं वनभूरिव ॥१३॥ तत्प्रभावाज्जगन्नेत्रस्वप्नसंदर्शनादिव । नेत्राम्भोजद्वयं देवी विकस्वरतरं दधौ ||१४|| मन्ये तनुतनुर्गर्भमतनुं वोढुमक्षमा । बभार देवी देहस्योपचयं निचयं श्रियः || १५ | गूढेऽपि दिनकृत्यत्र परित्रस्ततमस्ततिः । देवी समभवत् पूर्वपर्वतैकतटीनिभा ॥१६॥ प्रसूतिसमये प्राप्ते प्रशस्तेऽह्नि प्रकाशकम् । प्रद्योतनमिव प्राची प्रसूते स्म तनूरुहम् ||१७|| सिद्धमत्यभिधा चेटी तं नृपाय न्यवेदयत् । नृपः सपरितोषोऽस्यै व्यतरत्पारितोषिकम् ॥१८॥ आदिशच्च प्रतीहारीं ममादेशेन काष्टिकैः । कालघण्टाप्रयोगेण बन्धनानि विमोचय ॥ १९ ॥ पद्मराजादिभूपानां पुत्रजन्मनिवेदकान् । विसर्जय प्रतीहारान्पौराणां च निवेदय ||२०|| विधापय क्षणादेव महोत्सवमयं पुरम् । आदेशं नृपतेः सर्वं तं तथा वेत्रिणी व्यधात् ॥ २१ ॥ ततो बहुविधाऽऽतोद्यध्वनिनृत्यद्वधूजनम् । कर्पूरपटवासाद्यैरुद्धूलितजनव्रजम् ॥२२॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy