SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अष्टमो भवः ३२५ ३२६ समरादित्यसंक्षेपः दध्यौ च नैवमप्येष हतो मेऽधन्यता ततः । गत्वाऽयोध्यां हतं वच्मि लोक: शोचति तं यथा ॥२०२।। स्यादस्याऽपकृतं हन्त कृतेनैतावताऽपि हि । चिन्तयित्वेत्ययोध्यां स गन्तुं प्रावर्तताऽधमः ॥२०३॥ इतश्च विग्रह: प्रोक्तः कुमारेणाऽयुधं कुरू । स प्रोचे नोचितं शस्त्रग्रहणं स्वामिनं प्रति ॥२०४|| युध्यमानान्निषिध्याऽथ सामन्ताशपथैनिजैः । प्रवेशं कणतृण्यादेनिरुध्य च समन्ततः ॥१९०॥ विशालबुद्धिमादिश्य देशस्य परिपन्थने । स्थलस्थितः स्वयं तस्थौ स्वस्थान इव सुस्थितः ॥१९१।। युग्मम् अन्यदा च परिभ्राम्यन् समेतो वानमन्तरः । कुमारं वाहकेलिस्थं वीक्ष्य क्रुद्धो व्यचिन्तयत् ।।१९२।। धीर एव दुराचारो मया हन्तुं न शक्यते । तद्विग्रहस्य साहाय्यं कृत्वाऽस्याऽपकरोम्यहम् ॥१९३।। ध्यात्वेति विग्रहावासं गतः पृष्टश्च तेन सः । हेतुमागमने प्राह साहायककृते तव ॥१९४।। गुणचन्द्रो हि मे वैरी छुटितोऽर्धहतः पुरा । अधुना तु सहाऽनेन नयेऽन्तं तव विग्रहम् ॥१९५।। विग्रह: प्राह मां तत्र गुणचन्द्रान्तिके नय । यथा समापयाम्यस्य विग्रहं स्वयमप्यहम् ॥१९६।। नीतोऽथ विग्रहस्तेन खेचरेणाऽऽत्मपञ्चमः । विद्याबलात्कुमारस्य वासवेश्म प्रवेशितः ॥१९७॥ दृष्ट्वा सुप्तं कुमारं स विग्रहः प्राह विग्रहम् । कृत्वा समं मया शेषे समुत्तिष्ठाऽऽयुधं कुरु ॥१९८।। साधु साध्विति तं जल्पन् कुमारः खड्गमग्रहीत् । उत्थितानङ्गरक्षांश्च स्वद्रोहेण न्यषेधयत् ॥१९९|| वञ्चयित्वाऽस्य घातं च विशस्त्रं तं विधाय च । कुमारः पातयामास केशेष्वाकृष्य विग्रहम् ।।२००|| पातिताश्च भटास्तस्य यामिकैस्तुमुलोऽभवत् । कुमारो जयतीत्युच्चैः प्रनष्टो वानमन्तरः ॥२०१।। ततः स्वसेवया देवः प्रसादं कुरुतां मयि । कुमारः प्राह तातस्ते स्वामी भ्राताऽसि मे महान् ॥२०५।। तत्तातान्तिकमागच्छ विग्रह: प्रतिपद्य तत् । चक्रे वर्धापनं दुर्गमुदवेष्टत भूपभूः ॥२०६।। विग्रहे विनिवृत्तेऽपि विग्रहेण समन्वितः । विग्रहज्ञः पुरीं गन्तुं प्रवृत्तः स सुविग्रहः ॥२०७।। तदा च गुणचन्द्रस्य बोधाय व्योमवर्त्मना । चतुर्ज्ञानधरः साधुधुरन्धरसमावृतः ॥२०८।। क्रियास्वशिथिलाचार: पुरा च मिथिलाधिपः । सूरिविजयधर्माख्यो धर्माख्योद्दाम आययौ ॥२०९।। युग्मम् गुणचन्द्रः परिज्ञाय निजात् परिजनादमुम् । सुस्थितं स्थितमुद्याने गुणसम्भवनामनि ॥२१०|| विग्रहेण प्रधानेन सार्धं परिजनेन च । अत्युकुण्ठसमुत्कण्ठः शुश्रूषितुमुपागतः ॥२११॥ युग्मम् नतस्तं सपरीवारममुना धर्मलाभितः । उपाविक्षदयं दक्षः सहितो विग्रहादिभिः ॥२१२।। १. सप्राह ख ङ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy