________________
३१५
अष्टमो भवः मन्वहे भाविनं भावं देवस्य प्रियदर्शनात् । तदीदृशमिति श्रुत्वा कुमारः स्मितमातनोत् ॥७७॥ अत्रान्तरे समायातः सन्ध्यायाः सर्वमूषकः । अपठच्च ततस्तारस्वरः कालनिवेदक: ७८|| सराग इव सन्ध्यायामस्ताद्रौ त्वरितं रविः । सङ्केतस्थानवद्देवद्रुमकुञ्ज निषेवते ॥७९॥ रमण्यो रमणीयेषु कृत्वा रमणवेश्मसु । मङ्गल्यवेश्मरत्नानि पूजयन्ति रतिप्रियम् ॥८०।। श्रुत्वेति पितरौ नत्वा पर्युपास्य क्षणं च तौ । वासवेश्मन्युपायातश्चित्ते रत्नवतीं दधत् ॥८१॥ समये जातनिद्रश्च प्रातः स्वप्नेऽयमैक्षत । अर्पितां केनचिन्मालां स्वेन कण्ठे निवेशिताम् ।।८।। तदा प्रभाततूर्याणि प्रहतानि नियुक्तकैः । जजागार कुमारश्चाऽपठन्मङ्गलपाठकः ॥८३।। वियुक्तानां रथाङ्गानां संयोगकरणोद्यतः । निर्वासिततमाः सूर्यकिरणौधो विजृम्भितः ॥८४|| स्मेराम्भोजमुखी भृङ्गीगीतिप्रीतिसमन्विता । नृत्यत्पत्रकरा जज्ञे पद्मिनी सुखदर्शना ।।८५।। श्रुत्वेति मुदितो दध्यौ स्वप्नेनाऽनेन निश्चितम् । भावी रत्नवतीलाभः शीघ्रं प्रातः प्रदर्शनात् ॥८६॥ ध्यात्वेत्युत्थाय नत्वा च पितरावागतः सभाम् । विशालबुद्धिप्रमुखा वयस्याश्च समाययुः ॥८७।।
समरादित्यसंक्षेपः समारेभे च तैः सार्धं गोष्ठी गूढचतुर्थकैः । विशालबुद्धिः प्रोवाच पूर्वं गूढचतुर्थकम् ॥८८॥ श्रीमन्तो देशनावाराऽनन्तदर्शितसूक्तयः । जयन्तु मद्गुरोराः कुमारोऽपाठयत्पुनः ॥८९॥ ततः प्रोचे परिज्ञातं श्रीदेवानन्दसूरयः । अथ चित्रमतिः प्राह निजं गूढचतुर्थकम् ॥१०॥ सज्ञानसूक्तयः कर्मनिकरप्रभविष्णवः । श्रेयसे सन्तु नः पूज्याः पुनरूचे च पाठतः ॥९१।। कुमारोऽथाऽवदज्ज्ञातं कनकप्रभसूरयः । प्रोचेऽथ भूषणः पर्षद्भूषणो गूढतुर्यकम् ॥९२।। धर्मवीरत्वसकल: श्रितबान्धवतां श्रितः । श्रीप्रद्युम्नकवेर्नन्द्यात्कुमारोऽपाठयत्पुनः ॥९३।। क्षणं विचिन्त्य च प्राह धर्मबान्धवविकलः । सर्वेऽप्यूचुरविज्ञातं न देवस्याऽस्ति किञ्चन ॥९४|| अथ द्वा:स्थः समेत्याऽऽख्यद्वाहवाहनभूमिकाम् । गतो देवः कुमार त्वामाह्वयत्येहि तल्लघु ॥९५|| अथोत्थाय समारूढस्ताक्ष्यं जिष्णुरिवापरः । समं परिजनेनाऽऽप नृपति नृपवर्त्मनि ॥१६॥ वाहकेलि गतो वाहान्बहूनयमवाहयत् । उचिते समयेऽभ्येत्य पुर्यां चक्रे यथोचितम् ॥९७|| अन्यदा निर्भरोत्कण्ठावशश्चित्रगतामपि । पश्यामीति धिया चित्रेऽलिखद्रलवतीमयम् ॥९८।। मुहुर्दृष्टामिमां चित्रस्थितां चित्तस्थितामपि । समुत्सुकोऽन्तरात्मा मे पुनर्दृष्टुं समीहते ॥९९।।
१. सर्वसूचक: ख ।