________________
षष्ठो भवः
२१६
यत्राम्राः पल्लवाताम्रा मञ्जरीजालमालिताः । बाणपूर्णा बभुः पुष्पबाणबाणधयोऽरुणाः ॥२१॥ एवंविधे वसन्ततौ धरणो रथमास्थितः । गन्तुं प्रावर्ततोद्यानं नाम्ना मलयसुन्दरम् ॥२२।। पुरगोपुरमायाते तत्र रन्त्वा समागतः । पञ्चनन्दिसुतो देवनन्दिनामा रथस्थितः ॥२३॥ तयोनिरवकाशत्वाद्द्वयोरपि बलिष्ठयोः । शक्यते न पुरस्कर्तुं पश्चात्कर्तुं न कश्चन ॥२४॥ रथस्थेन ततः प्रोक्तो धरणो देवनन्दिना । पश्चात्कुरु रथं तावद्यावद्विशति मे रथः ॥२५।। हसित्वा धरणेनाऽपि देवनन्दीति भाषितः । पश्चात्कुरु रथं तावद्यावन्निर्याति मे रथः ॥२६।। रुद्धप्रवेशनिर्याणौ ज्ञातावेतौ महत्तमैः । तत्प्रेषितैश्चतुर्भिश्च प्रधानैरिति बोधितौ ॥२७॥ को गर्वो भवतोरेष पितृवित्तेन वित्तयोः । केन किं दानधर्माढ्यं विदधे निजवित्ततः ॥२८॥ इत्युक्ते मुदितो देवनन्दी भव्यमिति ब्रुवन् । लज्जितो धरणस्त्वेन्न सुन्दरमिति ब्रुवन् ॥२९।। ऊचे च भवतां वाक्यादात्मानं गर्भरूपवत् । मान्येऽहमर्जयिष्यामि ततो द्रव्यं निजैर्भुजैः ॥३०॥ यः कश्चिदधिको नौ स्यान्निर्यातु प्रविशत्वथ । रथस्तस्य त्रयोदश्यामस्यामेष्यति वत्सरे ॥३१॥
समरादित्यसंक्षेपः अलं तेऽभिनिवेशेन प्रधानैरिति भाषिते । धरणः प्राह नैव स्यादन्यथा मम निर्वृतिः ॥३२॥ पौराणां संमतेऽत्राऽर्थे शब्दितौ जनको तयोः । उक्तौ सशपथं चैतौ कार्या संवाहना न यत् ॥३३|| धरणो देवनन्दी चाहूतावथ महत्तमैः । दीनाराः पञ्च लक्षाणि नीवी प्रत्येकमर्पिता ॥३४॥ इदं न लिखितं पत्रे योऽब्दान्तेऽधिकपौरुषः । प्रविशत्वथ निर्यातु तस्याऽमुष्यां तिथौ रथः ॥३५॥ कोशे न्यस्तं च तत्पत्रमेतावथ विनिर्गतौ । उदीच्यां धरण: प्राच्यां देवनन्दी च साथिनौ ॥३६।। लक्ष्म्याऽथ चिन्तितं पल्या धरणस्य रिपुर्मम । अहतोऽयं गतो देशान्तरे क्व नु मिलिष्यति ॥३७॥ ध्यात्वेति त्यक्तभोज्या सा स्थिताऽनुप्रेषिता ततः । बन्धुदत्तेन मिलिता समेत्य धरणस्य च ॥३८॥ नित्यप्रयाणैश्चाह:सु व्यतीतेषु कियत्स्वपि । धरणेन पुमान् दृष्ट उत्पतन्निपतन्नपि ॥३९।। पृष्टश्च चेन्ममाख्येयं तदाख्याहि कथं भवान् । उत्पातं च निपातं च कुरुते पक्षिपोतवत् ॥४०॥ सो प्रोचेऽहं हि वैताढ्यस्थिताऽमरपुरेऽस्मि भोः । खेटो विद्यास्वनभ्यासी नामतो हेमकुण्डलः ॥४१॥ तातस्य त्वन्यदा मित्रं विद्युन्माली नभश्चरः । आगतोऽप्रच्छि तातेन कुतस्त्वं विमनाः कथम् ॥४२॥ स प्राह विन्ध्यतोऽस्म्येतो दौर्मनस्ये तु कारणम् । निर्वेदकारणं दृष्टमवन्त्यां वैशसं मया ॥४३॥
१. दानधर्माद्यं क
च ।