SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ १२७ छत्ती सो पा ढो. 3. जहुव्रीहि समास: अ. समानाधिकरण बहुव्रीहि समास: मिट्ठो सहो जस्स, तं मिट्ठ- सद्दं गीअं गामि. दढो धम्मो जस्स, सो दढ-धम्मो, तं दढ - धम्मं गुरुं वन्दामि . दढं सीलं जो, सा दढ-सीला, दढ - सीला सीया रामं मिल्लिआ. रक्तं मुहं जस्स, सो रत्त-मुहो वाणरो कुद्देइ. आ. व्यधिकरण महुव्रीहि समास: हत्थे दंडो जस्स, सो दंड - हत्थो कुंभारो धावइ. मोरो धजे जस्स, सो मोर- धजो, चन्दो सीसे जस्स, सो चन्द - सीसो, मोर-धजो रायाणो चन्द-सीसं देवं वन्दइ. इ. उपमान पूर्वप जहुव्रीहि समास: चन्दो इव मुहं, जीए, सा चन्द-मुही बाला गया. कमलाई इव नेत्ताइं जस्स, सो कमल-नेत्तो बालो जाइ. ई. आहि जहुव्रीहि समासः - विगओ मलो जस्स, सो वि-मलो, तं विमलं जिणं वन्दामो. १२८ धम्मो जस्स, सो सु सुडु उ. नग् जहुव्रीहि समासः - न अस्थि सच्चं जाए, सा अ-सच्चा, अ- सच्चा भासा न भासियव्वा. न अस्थि कलंकं जम्मि, सो अ-कलंको, अ-कलंक अ-दोसं महावीरं नमीअ. ४. अव्ययीभाव समासः - - धम्मो सामी विहरड़, ऊ. सहार्थ जहुव्रीहि समास: पुत्त्रेण सह - स पुत्तं पिअरं देक्खिमो. घरे घरे पड़-घरं साहवो गच्छन्ति. दिणे दिणे पड़-दिणं वडन्ति माणवा. ૫. એકી સાથે એકથી વધારે સમાસોઃ— भरिय-महुर- दुद्ध-दहि-घय - तंब - वासणो गोपालबिट्टो नयर- दुवारे पविसइ. D:\mishra\sadhu\prakrta.pm5/3rd proof अ. दुद्धं च दहिं च घयं च दुद्ध- दहि-घयाणि [ समासः ] आ. तंबस्स वासणाणि तंबवासणाणि [ षष्ठी तत्पुरुषः ] इ. महुराणि च ताणि दुद्ध-दहि-घयाणि - महुर- दुद्ध-दहिघयाणि [विशेषण विशेष्य दुर्मधारय समासः ]
SR No.009097
Book TitlePrakrit Praveshika 1
Original Sutra AuthorN/A
AuthorPrabhudas Bechardas Parekh, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2006
Total Pages219
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy