SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ २०७ २०८ રૂપાન્તરથી વપરાતા કેટલાક સંખ્યાવાચક શબ્દો. एअ, एक, एक्क, एग, इक, इक्क, एक्कल, एकल. दु, बे, बि, वे, वि, दो. ति, ते. चउ, चो. पञ्च, पण. छा. सग, सड, अड, नव, नवल्ल, णवल्ल. एगूण, एऊण, इगूण, अउण, दह. अऊण, एकूण, ऊण, गुण, इक्कूण. एगारह इक्कवीसा एआरह एकादशन् इक्कईसा | एकविंशति एआरस इक्कीसा । बारह । द्वादशन् दुवीसा द्वाविंशति दुवालस | तेरह त्रयोदशन् तेईसा त्रयोविंशति चोउद्दह चोवीसा चतुर्विंशति चोद्दसह | चतुर्दशन् पणवीसा पञ्चविंशति चोद्दह सत्तावीसा सप्तविंशति पन्नरस पण्णरह | पञ्चदशन् अट्ठावीसा अष्टाविंशति पंचदस-ह सडतीसा सप्तत्रिंशत् षोडशन् अडतीसा अष्टत्रिंशत् सत्तरह सप्तदशन् अट्ठारह अष्टादशन् चालीसा चत्वारिंशत् नवदस एगयाला णवदह एगचाला |एकचत्वारिंशत् णवदस नवदशन् एगचालीसा नवदह बियाला । द्विचत्वारिंशत् बायालीसा तेयालीसा तेयाला त्रिचत्वारिंशत् तिचत्ता चउयाला चउत्तालीसा चतुश्चत्वाचउयालीसा चोआला | रिंशत् चउचत्ता पणयाला पञ्चचत्वारिंशत् छायाला षट्चत्वारिंशत् छायालीसा | सडचालीसा सप्तचत्वारिंशत् अडयाला अष्टचत्वारिंशत् अडयालीसा। पन्नासा पञ्चाशत् एक्कावन्ना एगावन्ना । एकपञ्चाशत् दुप्पण्णासा द्विपञ्चाशत् तिपण्णासा | त्रिपञ्चाशत् तिपन्ना चोप्पन्ना चतुःपञ्चाशत् पणपन्ना पणपण्णा पञ्चपञ्चाशत् पंचावन्ना छवन्ना | षट्पञ्चाशत् छप्पण्णासा । सत्तपण्णासा | सप्तपञ्चाशत् सगवन्ना अडवन्ना अष्टपञ्चाशत् अडपण्णासा इकसट्ठि एकषष्टि दुसट्ठि बिसट्ठि द्विषष्टि बावट्ठि त्रिषष्टि चतुष्पष्टि पण्णट्ठि पञ्चषष्टि छावट्टि षट्पष्टि सगसट्ठि सप्तषष्टि सत्तसट्टि बिहुत्तरि बासत्तरि द्विसप्तति बावत्तरि तेवट्ठि चोसट्टि D:\mishra sadhu\prakrta.pm5/3rd proof
SR No.009097
Book TitlePrakrit Praveshika 1
Original Sutra AuthorN/A
AuthorPrabhudas Bechardas Parekh, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2006
Total Pages219
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy