SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७६ तव जीवितदर्शनतोऽप्यधिका प्रभुमूर्तिनिभालनजातमुदः । हृदये विलसन्ति सदा मम तत् प्रमितेरुचितं रुचितर्कबलम् ॥४३॥ मम नामनि नाम निरूपयसि दिविजातसुखानि सुजात ! कथम् । अभिधानमिदं बत शब्द इति नहि भावमयं न हि जीवितवद् ॥४४॥ अथ नाम विभोरुपदीक्रियते गुणगौरवसंस्मृतिहेतुतया । प्रतिमामपि सद्गुणधारणया भगवद्भजनार्थमुपैषि न किम् ॥४५॥ अगमिष्य उपोढमहाघभरां गृहितां परिहाय मुमुक्षुपथे । अजनिष्य उपाश्रितपञ्चयमो मम तोषमनन्तमवर्ण्यतमम् ॥ ४६ ॥ परमद्य तु मद्यतुलामितया गिरया कुगुरोर्मम दुःखकरः । कथमत्रभवानभवद्भगवत्प्रतिमालघुताकरणग्रहिलः ॥४७॥ तव दारसमक्षमहं व्यथयाऽ कथयं न किलोचितमेतदपि । स्थितिपालनमिच्छति साधुजनो जलराशिसहोदरतां घटयन् ॥४८॥ श्रीमाणिभद्रमहाकाव्यम् ४
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy