SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनुयोगितभावमुपासितवान् समयज्ञतयाऽनघतां लभते । प्रतियोगितभावमपास्तफलं बत द्रव्यमुपाश्रयतेऽज्ञतरः ॥१३।। इशिताववधाशयमावहतामुपदेशविरुद्धमिवाचरणम् । कुसुमाम्बुविराधनसाधनया कथमर्हणया शुभधर्ममतिः ॥१४॥ मृतकेन रतिक्रियया सुरतं न बुधानुमतं बत दोषहतम् । प्रतिमासु जडास्वपि पुष्पफलैघनसारजलैर्न फलेग्रहिता ॥१५॥ यदि कल्पतरु डचित्रपटे रचितो ददते फलमेकमपि । ननु मूर्तिगतो भगवानरजाः शममातनुते मम तर्हि परम् ॥१६॥ हृतकर्मतनुर्भगवानितवान् शिवमेनमथो वपुषैव पुनः । प्रतिमासु निबद्धतयाऽऽकलयनभवं भववासिनमारचयेद् ॥१७॥ कुसुमाऽशनचित्रनिरीक्षणकृत् किमु सौरभतृप्तिभुगस्ति जनः । भगवचनामनुसेवितवान् किमु चिद्घनमेकरसो भजते ॥१८॥ श्रीमाणिभद्रमहाकाव्यम् ४
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy