SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 4 ६२ सर्गः ४ (तोटकवृत्तम्) करपङ्कजपूजितमातृपदे नतमस्तकलक्षितमातृकरे । क्षणमौनवति स्वयमाविरभून्मधुरा वचनावलिरिष्टगुणा ॥१॥ धरणीतलसंस्थितिमान् तनुजः स्थिरतामिव धारयति स्म हृदि । चतुराणि वचांसि मुदा रचयन् निजमातरमित्थमुदाहृतवान् ॥२॥ मम नेत्ररुचिस्त्वमविस्खलिता मम वाग्रचना त्वमसि स्फुरिता । तनुशक्तिरसि त्वममात्रमिति: त्वमिहैकतमा सकलाऽसुकला ॥३॥ कृपया तव मां प्रभवत्यनघा गुणसम्पदुपावृतशर्मरसा । तव नामनिनादनिवेशितया ऽ शितया सुधयेव सुखं सततम् ॥४॥ कृतरोमविकस्वरता भवतीपिकपञ्चमकस्वरतारसुवाक् । इतरश्रवणेष्वरतां हि श्रुतिं विदधाति तथा स्व- रतां प्रकृतिम् ॥५॥ तव वत्सलचित्तसरोजरसे मकरन्दमनस्कमवेहि सुतम् । मुहुरेव मुहुर्मम ते सविधे समवेतसुखस्य तु खेन तुला ॥६॥ श्रीमाणिभद्रमहाकाव्यम् ४
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy