SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३८ भागधेयमिव सर्वसौख्यकृत् साहचर्यमनयाऽनुभावयन् । विक्रियाविरहितैरयं सुखैः स्वर्गलोकमतिशेत उत्तमैः ॥४३॥ नीतिमान् करुणया वशंवद आत्मचिन्तनपरस्समाधिभाग् । मूर्तिमानिव च धर्म आर्हतः श्रावकेषु मुकुटस्थतां गतः ॥ ४४ ॥ सूर्याणामिव कोटिभिर्विरचितं तेजस्तदीयं महत् कारुण्यैरकलङ्कमस्ति यदतो दाहो न केषाञ्चन । एवं पुष्पकरण्डिनीजनमुखैरेकाग्रमालोकितः प्रेम्णामुत्सवमावहन् समभवत् साक्षात् स पुण्योदयः ॥ ४५ ॥ श्रीमाणिभद्रमहाकाव्यम् २
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy