SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ याचनाकरजनाऽनुपस्थितेः खेदितो वनविहारचारणैः । गुप्तवेशरचनैरनेकशो गुह्यदानमलमादधादयम् ॥३१॥ नेति वाक्यममुना स्वकोशतो दूरदूरमपसारितं ततः । ओष्ठयोरिव तदेति कर्णयोनैव तत् कृतिकताऽस्य पश्यताम् ॥३२॥ वासुदेवमुखकृष्णताकर पूरितं निजसुवर्णधामभिः । अस्य गेहममलैः सुदामभिरक्षतैस्सुकलितैस्सुहृज्जनैः ॥३३॥ व्यस्मरन्न समुदीरितोऽर्चनैनम्रतां सकललोकसत्कृतैः । पुण्यतोऽपि गुणगौरवादसौ धन्यतां समधिकामिवावहन् ॥३४॥ तद्गुणानपरिमेयकान् हरिः पश्यतीव जलधेस्तले स्थितः । वेलयोच्छलदनन्तवीचिभिनित्यमेव गणयन् त्रपावशः ॥३५॥ सायकैरिव सुदीर्घदर्शिभिलक्ष्यवेधिभिरमध्यपातिभिः । साहसिक्यसुहितैरनूनकै(बलं जयति तत्त्वचिन्तनैः ॥३६।। ३ ४ श्रीमाणिभद्रमहाकाव्यम् २
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy