SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वजभित्तिसबलेन वक्षसा धैर्य-धोरण-धुरावधारिणा । विघ्नकोटिमपहाय दूरतो वित्तकोटिरुपदीकृताऽञ्जसा ॥१३॥ कुक्षिराश्रुतगभीरनाभिना मेदतानववता सुलक्षणः । यौवनस्य च सुखस्य संश्रयं स्वास्थ्यमस्य निरवद्यमाहरत् ॥१४॥ मध्यमस्य हि सुवर्णरज्जुना नित्यबद्धमिति मेरुवर्णवत् । दीप्यमान-परिवर्तिभिर्ग्रहैः स्वर्णिनोऽस्य सुषमा मगध्यति ।।१५।। रोमलेशयुतयाऽस्य जङ्घया नोपमेयमिह वस्तु किञ्चन । वल्कवत्कदलकाण्डवार्तया न्यूनता भवति निविचारया ॥१६॥ पिण्डिकाबलवशैरिहाऽद्धिभिः निर्विकम्पचलनं विधीयते । सत्त्वमर्जितसुखं पदायताबद्धमुन्निरितकण्टकं पथि ॥१७॥ पादयामलमलं सदङ्गलीपञ्चकेन सहितं हिताध्वगम् । पञ्चतां व्रजति भासुरैर्नखैरस्य शस्यगमिनो दरिद्रता ॥१८॥ श्रीमाणिभद्रमहाकाव्यम् २
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy