SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ इति तमभिशपन्तं जेत-यक्षाधिराज चरणनिहितशीर्षों भैरवौ निन्दितस्वौ । अविरतपदसेवा-मर्थयामासतुर्यद् । प्रभुरनवधिशक्तिर्वन्दनैरेव तुष्येद् ॥३१॥ गुरुपदकमलिन्यां भृङ्गभावं गतेन मुनिकुलहननाना-मन्तभावो निदिष्टः । पुनरपि मधुराभि-रिभराख्यात् गुरुं स न हि रतिविशदासु स्याद्विरामः कथासु ॥३२।। तव गुरुवर ! वाञ्छां मामकीनां वदामि मम मदवचनानां त्वं क्षमादायकस्स्याः । मम तव चरणानां सेवयाऽयं जयोऽभूत् सततमथ जयोऽयं शिष्यसङ्घस्य ते स्याद् ॥३२॥ यदि यतिरभिधाने योजयेच्छब्दमेकं विजय इति तदा तं नैव बाधा भवेयुः । प्रकृतविजयशाखः श्रीतपागच्छ एष गुरुवर ! मयकैव स्तादधिष्ठानशाली ॥३३॥ अहमपि लघुपिण्डस्थापितोऽवग्रहेषु मुनिभिरविरतं चेद् धर्मलाभं श्रुणोमि । तदिह तव गुरो ! मे तारकोऽयं प्रसादः भवति निहतपूर्वोत्पन्नपापावसादः ॥३४॥ गुरुरवददथैनं धन्यभाग्योऽसि देव ! गुरुवचनसरागो वर्तसे शिष्यतुल्यः । त्वयि विरतिवियुक्ते साधवस्सर्वदैव प्रणमति हितलाभं मङ्गलं पूरयन्तु ॥३५।। १६२ श्रीमाणिभद्रमहाकाव्यम् ९
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy