SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ वियदिव परिभिन्दन् वायुवेगान् विभञ्जन् प्रलयमलघु पृञ्चन् दिग्गजानां विविञ्जन् । जगदिव च निरून्धन्नट्टहासः प्रचण्डोऽ सकृदिह हृदयानामाविरासीन्नु पिंषन् ॥२५॥ क्वचिदसिनिहतेन क्षुण्णमाल्यावलिना क्वचिदसमकिरीट-भ्रंशिभिः कुन्तघातैः । क्वचिदविरतपातै-र्दारिताङ्गैश्च तीरैः क्वचिदविचलशीर्ष-द्वैधकृद्भिर्गदाभिः ॥२६।। क्वचिदरिपदभङ्गी-साधकैः पाणिघातैः क्वचिदुदरधृताभिश्छद्मना मुष्टिकाभिः । क्वचिदधिगलबद्धै-रङ्गलैर्धारितानैः समरमुपगतास्ते कुन्तलाकर्षिकाभिः ॥२७॥ अथ विलसितसत्त्वः सत्त्वरं जेतुमिच्छन् गुरुविनयसकामः काममाधाय वेगम् । परिहतनिजनागो नागपाशेन तूर्णं युगलमपि निबद्धं बद्धपुण्यो जिगाय ॥२८॥ मुनिदशकशरारू ! दुर्गतौ स्तो नितान्तं कथमिव युवयोस्यान् मुक्तिरत्यन्तपापात् । बहुलकलुषकीटै-देहयोरासमन्ताद् विषरसघनपीडास्सन्तु संवत्सहस्रम् ॥२९।। रचयति यमराजो मृत्युमेकक्षणेन न हि न हि युवयोर्मां रोचतेऽल्पैव बाधा । प्रथयतु मम शक्त्या नारकाद्वा निगोदादधिकतरमुदग्रा यातनाऽऽजीवनीया ॥३०॥ १६० श्रीमाणिभद्रमहाकाव्यम् ९
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy