SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ यत्र शुश्राव सुश्रावको मन्दिर घण्टिकाध्वानमध्वानमध्याश्रितः । तत्र सदृष्टयोऽदृष्टयोग्येतरा अश्रुणो धारयाऽऽधारयाच्ञापरा ॥४३॥ तेजसा वर्धमानां तपस्यां दधन् प्रातरुद्गच्छता भास्करणेड्यते । सान्ध्यमश्रान्तसञ्चारणश्शस्यते तेन नक्तंपरिक्षीयमाणांशुना ॥४४॥ क्षेत्रमुद्यानमाघाटमालिमलीगर्दमश्वामहे:कोशमावेशनम् । ईन्द्रकानाहवानुत्सवानुल्मकान् पश्यति स्मैकदृष्ट्या स्मृतादीश्वरः ॥४५।। ज्ञातवान् दोधकोल्लापिगोपालकै र्गितीरावतीर्णैस्तृणैर्गुर्जरम् । विस्तृतच्छायिवृक्षैः फलाडम्बरनिम्नगाऽस्थागवारिप्रवाहैरपि ॥४६॥ फुल्लकेदारमाक्रामका पक्षिणो मञ्जुलस्वानिनश्चक्रमुत्पातिनः । स्थालिकावादकाद् गोपपुत्रादपि निर्भया बाढमत्रैव चञ्चुग्रहाः ॥४७॥ धौति कासारतीरंऽशकान्येकका नावृतार्धाघ्रिणा वारिविन्यासिना । रक्तगौरे कपोलेऽत्र घर्मोदका शीकरस्पर्शनैर्यान्ति नो दृश्यताम् ॥४८।। १२६ श्रीमाणिभद्रमहाकाव्यम् ७
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy