SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पूर्णिमा राजते चन्द्रमा भ्राजते भानुनाऽहानि ताप्यन्त उग्रांशुना । सैकतेऽस्मिन् मरावुड्डयन्ते कणा मेघनिर्याणतुष्ट्याऽभितोऽप्युच्चिताः ॥१३॥ रात्रिरासैर्मरौ तीव्रतौर्यत्रिकैरुत्सवस्तन्यते ग्रामलोकै रणद् । यात्रिवृन्दान्नवीनान् शरज्जागृतान् वर्णिताशीर्वचा: प्रीतिभिः पाण्डुरः ॥१४॥ उष्ट्रकूटो पटैरावृताङ्गोऽपि सन् शीतकालेन सम्बाधित रेणुभिः । पीडितो हैममङ्गीकृतं दर्शयन् धावनेषुषरे जाड्यमालम्बते ॥१५।। भित्तिभागान् गवाक्षान् मृशन्ती भुवं शीतता शीघ्रमायाति शय्यास्थलीम् । कम्बलच्छन्नदेहानहो मानवान् निद्रिताभावरोगेण बध्नात्यलम् ॥१६॥ शीतता सूर्यमुद्यान्तमाक्रामति धूमिकाविस्तरस्सर्वदिक्षु प्रगे । तत्पराभूतिना खिन्नतां लम्भितैश्शादपुष्पैस्तुषारच्छलाद् रुद्यते ॥१७॥ शैशिरा वायवो वृक्षपत्रोच्चयान् पातयन्तस्त्वरन्ते जरासोदराः । काष्ठशेषे तरावंशुमाली करैवैद्यवद् दत्त उष्णं सुवर्णौषधम् ॥१८॥ श्रीमाणिभद्रमहाकाव्यम् ७
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy