SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रकटसप्तनयैस्तनयः प्रभोस्तमकरोदकरोदकपूजिनम् ।। विशदबोधनतं धनतत्सदं विसमरं समरत्नरजा: गृहे ॥४३॥ यतनया भगवद्चनार्चनानियमसङ्ग्रहवान् गुरुवाक्यतः । सततमेति धनी गृहमन्दिरे गजगतेन गते नगराद् गुरौ ॥४४॥ मूर्तिं मङ्गलमालिकामुपलवन् माऽऽलोकयन्तु प्रजा इत्यालोच्य विशालपुष्परचनैः श्रेष्ठी मुदाऽपूजयत् । अर्चा तद्विहितां विलोक्य जननी-वध्वोः प्रमोदोऽभवत् पुण्यानां परिवर्धनं प्रभवति प्रत्यक्षमेवार्चनात् ॥४५॥ ११० श्रीमाणिभद्रमहाकाव्यम् ७
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy