SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ यतनयाऽर्चनकारिणि हिंस्त्रता न खलु कूपनिदर्शनतो मता । शुभरसाद् ह्रियते कृतिसम्भवोऽ घविसरो हरिणा हरिणादिवत् ॥३१॥ जितबृहस्पतिरस्ति धिया भवान् मम वचोरह आकलयोत्तमम् । परिहरोन्मतमादृतसन्मतो जिनवरं नवरं व्रज पूजय ॥३२॥ गुरुनिरुक्तमवेत्य धनीश्वरः सकलसंशयमुक्तिमवाप्तवान् । प्रकृतिना कुरुतेऽत्र जगत्यपि ननु विभातविभा तमसां हतिम् ॥३३।। स निरुवाच निशम्य वचस्तव हृदयमाग्रहबन्धनमत्यजत् । विकलबुद्धिरहो सततं मुधा सुगुणकार्षमकार्षमहं मदम् ॥३४।। सदयमातृमनःपरितापनो गृहवतीशुभवाक्यविरोधनः । समभवं भवमार्गविवर्धनः सकलहा कलहायितमानसः ॥३५॥ अकरवं करवंशकवह्निना मुनिमुखज्वलनं पितृकानने । अहमनन्ततमस्स्वनुलोपितः नियतिना यतिनायक ! वञ्चितः ॥३६॥ १०६ श्रीमाणिभद्रमहाकाव्यम् ६
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy