SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रबलदोषसमादरणोद्यते निरनुविद्धमनस्यनुतापतः । न किल दातुमलं गुरुरुत्तमां कुशलवागलवागसि सन्मतिम् ॥७।। इति हृदि स्थितशास्त्रजलोदधिप्रथितवाक्यतरङ्गसहस्त्रवान् । करुणयाऽरुणयाऽनुगतोऽवहद् व्युपरमं परमङ्गलवाञ्छुकः ॥८॥ अथ निशम्य महामुनिदेशनां निजकपातकसंस्मृतिविह्वलः । विहितपापसमूहनिवारणेऽ मितरसोऽतरसोत्थितवानसौ ॥९॥ प्रणतमौलिरयं हि कराञ्जलिविहितभालतलस्सविधे गुरोः । किमु किमाह न सन्ततवाहिनाऽ धनमदो नमदोष्ठगताश्रुणा ॥१०॥ अनुपलक्षितया व्यथयाऽऽकुलं तमवलोक्य गुरुस्समप्रश्नयत् । सुकुल ! तापभरः कतमो हृदि गुणवसन्त ! वसन् तव बाधते ॥११॥ भवति दुःस्थितिभिर्यदि शोचनं भगवदहणमाचर तद् रयाद् । तव सुधारससोदरगीतिकाश्रवणकिन्नर ! किन्न रतिः प्रभौ ? ॥१२॥ श्रीमाणिभद्रमहाकाव्यम् ६
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy