SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ८६ विचिन्त्यैवमत्यन्तमाविष्टचेताः करेण ज्वलत्काष्टखण्डं गृहीत्वा । तदुद्द्योतविद्योतितास्यं मुनीन्द्रं भयातीतमालोक्य पार्श्वस्थितोऽभूत् ॥१९॥ मुनेर्नासिकायाः समक्षं कृशानोशिशखामानयन्नन्त्यजेनेव पापः । मुनेर्दर्शनान्नृत्यतां न ह्यजानत् स्मशानानलानां मुदं रोषणान्धः ॥ २० ॥ मुखे भ्रूलतायां कपोलेऽधरे च श्रुतौ मीलिताक्षौ पतत्तीव्रतेजः । शुचिः पावकश्चेति शब्दद्वयाख्यां ददौ सार्थकत्वं तदा चित्रभानोः ॥ २१ ॥ मुनेर्मा ज्वलद्दाहपीडा भवन्तु विचार्येति नीराधिदेवेन किन्तु । कृता स्वेदधारा मुनेर्भालपट्टे तदेकैकबिन्दून् किमग्निर्ननाम ॥२२॥ अचन्द्रा निशा वह्निभास्वन्मुखेन सहस्त्रांशुनोद्योतितेवाथ साधोः । परं राहुवत् पार्श्ववर्ती स गेही न तेजस्वितांशे प्रणीतिं जगाम ॥ २३ ॥ समत्वाधिरूढे मुखे स्वार्थ भावं समाधिस्पृशोर्नेत्रयोर्दम्भदोषम् । प्रसन्नस्मिते चाधरे वाक्छलानि स पश्यन्नबोधावधीरो बभूव ॥ २४ ॥ श्रीमाणिभद्रमहाकाव्यम् ५
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy